श्री महागणपति मङ्गलमालिका स्तोत्रम् | Shri Maha Ganapati Mangala Malika Stotram


Shri Maha Ganapati Mangala Malika Stotram in Sanskrit

HD image of Shri Maha Ganapati Mangala Malika Stotram Lyrics in Sanskrit

श्री महागणपति मङ्गलमालिका स्तोत्रम्

श्रीकण्ठप्रेमपुत्राय गौरीवामाङ्कवासिने,
द्वात्रिम्शद्रूपयुक्ताय श्रीगणेशाय मङ्गलम् ॥ १ ॥

आदिपूज्याय देवाय दन्तमोदकधारिणे,
वल्लभाप्राणकान्ताय श्रीगणेशाय मङ्गलम् ॥ २ ॥

लम्बोदराय शान्ताय चन्द्रगर्वापहारिणे,
गजाननायप्रभवे श्रीगणेशाय मङ्गलं ॥ ३ ॥

पञ्चहस्ताय वन्द्याय पाशाङ्कुशधरायच,
श्रीमते गजकर्णाय श्रीगणेशाय मङ्गलम् ॥ ४ ॥

द्वैमातुराय बालाय हेरम्बाय महात्मने,
विकटायाखुवाहाय श्रीगणेशाय मङ्गलम् ॥ ५ ॥

पृश्निशृङ्गायाजिताय क्षिप्राभीष्टार्थदायिने,
सिद्धिबुद्धिप्रमोदाय़ श्रीगणेशाय मङ्गलम् ॥ ६ ॥

विलम्बि यज्ञसूत्राय़ सर्वविघ्ननिवारिणे,
दूर्वादलसुपूज्याय श्रीगणेशाय मङ्गलम् ॥ ७ ॥

महाकायाय भीमाय महासेनाग्रजन्मने,
त्रिपुरारिवरोद्धात्रे श्रीगणेशाय़ मङ्गलम् ॥ ८ ॥

सिन्दूररम्यवर्णाय़ नागबद्धोदरायच,
आमोदाय़ प्रमोदाय़ श्रीगणेशाय मङ्गलम् ॥ ९ ॥

विघ्नकर्त्रे दुर्मुखाय विघ्नहत्रेन् शिवात्मने,
सुमुखायैकदन्ताय श्रीगणेशाय मङ्गलम् ॥ १० ॥

समस्तगणनाथाय विष्णवे धूमकेतवे,
त्र्यक्षाय फालचन्द्राय श्रीगणेशाय मङ्गलम् ॥ ११ ॥

चतुर्थीशाय मान्याय सर्वविद्याप्रदायिने,
वक्रतुण्डाय कुब्जाय श्रीगणेशाय मङ्गलम् ॥ १२ ॥

धुण्डिने कपिलाख्याय श्रेष्ठाय ऋणहारिणे,
उद्दण्डोद्दण्डरूपाय श्रीगणेशाय़ मङ्गलम् ॥ १३ ॥

कष्टहत्रेन् द्विदेहाय भक्तेष्टजयदायिने,
विनायकाय विभवे श्रीगणेशाय़ मङ्गलम् ॥ १४ ॥

सच्चिदानन्दरूपाय निर्गुणाय गुणात्मने,
वटवे लोकगुरवे श्रीगणेशाय़ मङ्गलम् ॥ १५ ॥

श्रीचामुण्डासुपुत्राय प्रसन्नवदनाय च,
श्रीराजराजसेव्याय श्रीगणेशाय मङ्गलम् ॥ १६ ॥

श्रीचामुण्डाकृपापात्र श्रीकृष्णेन्द्रविनिर्मिताम्,
विभूति मातृकारम्यां कल्य़ाणैश्वर्यदायिनीम् ॥ १७ ॥

श्रीमहागणनाथस्य शूभां माङ्गलमालिकाम्,
यःपठेत्सततं वाणीं लक्ष्मीं सिद्धिमवाप्नुयात् ॥ १८ ॥

॥ इति श्रीमहागणपति मङ्गलमालिकास्तोत्रं ॥


यह भी जानें–
Next Post Previous Post