ऋणहर गणेश स्तोत्रम् | Rinhar Ganesh Stotram


Rinhar Ganesh Stotram Lyrics: ऋण या कर्ज से मुक्ति पाने के लिए ऋणहर्ता गणपति स्तोत्र का नियमित पाठ भक्तजनों को करना चाहिए। भगवान गणेश की कृपा से शीघ्र ही कर्ज चुकाने के आसान तरीके सामने आते हैं, साथ ही धन अर्जन भी होने लगता है।

HD image of Rinhar Ganesh Stotram Lyrics in Hindi with Video

ऋणहर गणेश स्तोत्रम्

सिन्दूरवर्णं द्विभुजं गणेशं लम्बोदरं पद्मदले निविष्टम् ।
ब्रह्मादिदेवैः परिसेव्यमानं सिद्धैर्युतं तं प्रणमामि देवम् ॥ १॥

सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फलसिद्धये ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ २॥

त्रिपुरस्यवधात् पूर्वं शम्भुना सम्यगर्चितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ३॥

हिरण्यकशिप्वादीनां वधार्ते विष्णुनार्चितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ४॥

महिषस्य वधे देव्या गणनाथः प्रपूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ५॥

तारकस्य वधात् पूर्वं कुमारेण प्रपूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ६॥

भास्करेण गणेशो हि पूजितश्च स्वसिद्धये।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ७॥

शशिना कान्तिवृद्ध्यर्थं पूजितो गणनायकः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ८॥

पालनाय च तपसां विश्वामित्रेण पूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ९॥

इदं त्वृणहरं स्तोत्रं तीव्रदारिद्र्यनाशनम् ।
एकवारं पठेन्नित्यं वर्षमेकं समाहितः ।
दारिद्र्यं दारुणं त्यक्त्वा कुबेरसमतां व्रजेत् ॥ १०॥

॥ इति ऋणहर गणेश स्तोत्रम् ॥


यह भी जानें–

Rinhar Ganesh Stotram Rinharta Ganpati Stotra Rin Harta Mantra Shri Ganesh Mantra Rin Harta Stotra Mantra Lyrics in Hindi PDF Download

Next Post Previous Post