श्री गायत्री पञ्जर स्तोत्रम् | Shri Gayatri Panjar Stotram
Gayatri Panjar Stotram Lyrics in Sanskrit:
गायत्री पञ्जर स्तोत्रम्
॥ श्री गणेशाय नमः ॥
  भगवन्तं देवदेवं ब्रह्माणं परमेष्ठिनम् ।
विधातारं विश्वसृजं पद्मयोनिं
  प्रजापतिम् ॥ १॥
  शुद्धस्फटिकसङ्काशं महेन्द्रशिखरोपमम् ।
बद्धपिङ्गजटाजूटं तडित्कनककुण्डलम्
  ॥ २॥
  शरच्चन्द्राभवदनं स्फुरदिन्दीवरेक्षणम् ।
हिरण्मयं विश्वरूपमुपवीताजिनावृतम्
  ॥ ३॥
  मौक्तिकाभाक्षवलयस्तन्त्रीलयसमन्वितः ।
कर्पूरोद्धूलिततनुः
  स्रष्टुर्नयनवर्धनम् ॥ ४॥
  विनयेनोपसङ्गम्य शिरसा प्रणिपत्य च ।
नारदः परिपप्रच्छ देवर्षिगणमध्यगः ॥ ५॥
  नारद उवाच
भगवन् देवदेवेश सर्वज्ञ करुणानिधे ।
श्रोतुमिच्छामि
  प्रश्नेन भोगमोक्षैकसाधनम् ॥ ६॥
  ऐश्वर्यस्य समग्रस्य फलदं द्वन्द्ववर्जितम् ।
ब्रह्महत्यादिपापघ्नं
  पापाद्यरिभयापहम् ॥ ७॥
  यदेकं निष्कलं सूक्ष्मं निरञ्जनमनामयम् ।
यत्ते प्रियतमं लोके तन्मे ब्रूहि
  पितर्मम ॥ ८॥
  ब्रह्मोवाच
शृणु नारद वक्ष्यमि ब्रह्ममूलं सनातनम् ।
सृष्ट्यादौ
  मन्मुखे क्षिप्तं देवदेवेन विष्णुना ॥ ९॥
  प्रपञ्चबीजमित्याहुरुत्पत्तिस्थितिहेतुकम् ।
पुरा मया तु कथितं कश्यपाय
  सुधीमते ॥ १०॥
  सावित्रीपञ्जरं नाम रहस्यं निगमत्रये ।
ऋष्यादिकं च दिग्वर्णं साङ्गावरणकं
  क्रमात् ॥ ११॥
  वाहनायुधमन्त्रास्त्रं मूर्तिध्यानसमन्वितम् ।
स्तोत्रं शृणु प्रवक्ष्यामि
  तव स्नेहाच्च नारद ॥ १२॥
  ब्रह्मनिष्ठाय देयं स्याददेयं यस्य कस्यचित् ।
आचम्य नियतः
  पश्चादात्मध्यानपुरःसरम् ॥ १३॥
  ओमित्यादौ विचिन्त्याथ व्योमहैमाब्जसंस्थितम् ।
धर्मकन्दगतज्ञानमैश्वर्याष्टदलान्वितम्
  ॥ १४॥
  वैराग्यकर्णिकाऽऽसीनां प्रणवग्रहमध्यगाम् ।
ब्रह्मवेदिसमायुक्तां
  चैतन्यपुरमध्यगाम् ॥ १५॥
  तत्त्वहंससमाकीर्णां शब्दपीठे सुसंस्थिताम् ।
नादबिन्दुकलातीतां
  गोपुरैरुपशोभिताम् ॥ १६॥
  विद्याविद्यामृतत्वादिप्रकारैरभिसंवृताम् ।
निगमार्गलसञ्च्छन्नां
  निर्गुणद्वारवाटिकाम् ॥ १७॥
  चतुर्वर्गफलोपेतां महाकल्पवनैवृताम् ।
साद्रानन्दसुधासिन्धुनिगमद्वारवाटिकाम्
  ॥ १८॥
  ध्यानधारणयोगादितृणगुल्मलतावृताम् ।
सदसच्चित्स्वरूपाख्यां
  मृगपक्षिसमाकुलाम् ।
विद्याविद्याविचारत्वाल्लोकालोकाचलावृताम् ॥ १९॥
  अविकारसमाश्लिष्टनिजध्यानगुणावृताम् ।
पञ्चीकरणपञ्चोत्थभूततत्त्वनिवेदिताम्
  ॥ २०॥
  वेदोपनिषदर्थाख्यदेवर्षिगणसेविताम् ।
इतिहासग्रहगणैः सदारैरभिवन्दिताम् ॥
  २१॥
  गाथाप्सरोभिर्यक्षैश्च गणकिन्नरसेविताम् ।
नारसिंहपुराणाख्यैः पुरुषैः
  कल्पचारणैः ॥ २२॥
  कृतगानविनोदादिकथालापनतत्पराम् ।
तदित्यवाङ्मनोगम्यतेजोरूपधरां पराम् ॥ २३॥
  जगतः प्रसवित्रीं तां सवितुः सृष्टिकारिणीम् ।
वरेण्यमित्यन्नमयीं
  पुरुषार्थफलप्रदाम् ॥ २४॥
  अविद्यावर्णवर्ज्यां च तेजोवद्गर्भसंज्ञिकाम् ।
देवस्य
  सच्चिदानन्दपरब्रह्मरसात्मिकाम् ॥ २५॥
  धीमह्यहं स वै तद्वद्ब्रह्माद्वैतस्वरूपिणीम् ।
धियो यो नस्तु सविता
  प्रचोदयादुपासिताम् ॥ २६॥
  परोऽसौ सविता साक्षादेनोनिर्हरणाय च ।
परो रजस इत्यादि परं ब्रह्म सनातनम् ॥
  २७॥
  आपो ज्योतिरिति द्वाभ्यां पाञ्चभौतिकसंज्ञकम् ।
रसोऽमृतं ब्रह्मपदैस्तां
  नित्यां तपिनीं पराम् ॥ २८॥
  भूर्भुवःसुवरित्येतैर्निगमत्वप्रकाशिकाम् ।
महर्जनस्तपःसत्यलोकोपरिसुसंस्थिताम्
  ॥ २९॥
  तादृगस्या विराड्रूपकिरीटवरराजिताम् ।
व्योमकेशालकाकाशरहस्यं प्रवदाम्यहम् ॥
  ३०॥
  मेघभ्रुकुटिकाक्रान्तविधिविष्णुशिवार्चिताम् ।
गुरुभार्गवकर्णान्तां
  सोमसूर्याग्निलोचनाम् ॥ ३१॥
  इडापिङ्गलसूक्ष्माभ्यां वायुनासापुटान्विताम् ।
सन्ध्याद्विरोष्ठपुटितां
  लसद्वाग्भूपजिह्विकाम् ॥ ३२॥
  सन्ध्यासौ द्युमणेः कण्ठलसद्बाहुसमन्विताम् ।
पर्जन्यहृदयासक्तवसुसुस्तनमण्डलाम्
  ॥ ३३॥
  आकाशोदरवित्रस्तनाभ्यवान्तरदेशकाम् ।
प्रजापत्याख्यजघनां कटीन्द्राणीति
  संज्ञिकाम् ॥ ३४॥
  ऊरू मलयमेरुभ्यां शोभमानासुरद्विषम् ।
जानुनी जह्नुकुशिकवैश्वदेवसदाभुजाम् ॥
  ३५॥
  अयनद्वयजङ्घाद्यखुराद्यपितृसंज्ञिकाम् ।
पदाङ्घ्रिनखरोमाद्यभूतलद्रुमलाञ्छिताम्
  ॥ ३६॥
  ग्रहराश्यृक्षदेवर्षिमूर्तिं च परसंज्ञिकाम् ।
तिथिमासर्तुवर्षाख्यसुकेतुनिमिषात्मिकाम्
  ॥ ३७॥
  अहोरात्रार्धमासाख्यां सूर्याचन्द्रमसात्मिकाम् ।
मायाकल्पितवैचित्र्यसन्ध्याच्छादनसंवृताम्
  ॥ ३८॥
  ज्वलत्कालानलप्रख्यां तडित्कोटिसमप्रभाम् ।
कोटिसूर्यप्रतीकाशां
  चन्द्रकोटिसुशीतलाम् ॥ ३९॥
  सुधामण्डलमध्यस्थां सान्द्रानन्दामृतात्मिकाम् ।
प्रागतीतां मनोरम्यां वरदां
  वेदमातरम् ॥ ४०॥
  चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् ।
ध्यात्वा स्वात्मनि भेदेन
  ब्रह्मपञ्जरमारभेत् ॥ ४१॥
  पञ्जरस्य ऋषिश्चाहं छन्दो विकृतिरुच्यते ।
देवता च परो हंसः
  परब्रह्माधिदेवता ॥ ४२॥
  प्रणवो बीजशक्तिः स्यादों कीलकमुदाहृतम् ।
तत्तत्त्वं धीमहि क्षेत्रं
  धियोऽस्त्रं यः परं पदम् ॥ ४३॥
  मन्त्रमापो ज्योतिरिति योनिर्हंसः सबन्धकम् ।
विनियोगस्तु सिद्ध्यर्थं
  पुरुषार्थचतुष्टये ॥ ४४॥
  ततस्तैरङ्गषट्कं स्यात्तैरेव व्यापकत्रयम् ।
पूर्वोक्तदेवतां ध्यायेत्
  साकारगुणसंयुताम् ॥ ४५॥
  पञ्चवक्त्रां दशभुजां त्रिपञ्चनयनैर्युताम् ।
मुक्ताविद्रुमसौवर्णां
  सितशुभ्रसमाननाम् ॥ ४६॥
  वाणीं परां रमां मायां चामरैर्दर्पणैर्युताम् ।
षडङ्गदेवतामन्त्रै
  रूपाद्यवयवात्मिकाम् ॥ ४७॥
  मृगेन्द्रमृगपक्षीन्द्रमृगहंसासने स्थिताम् ।
अर्धेन्दुबद्धमुकुटकिरीटमणिकुण्डलाम्
  ॥ ४८॥
  रत्नताटङ्कमाङ्गल्यपरग्रैवेयनूपुराम् ।
अङ्गुलीयककेयूरकङ्कणाद्यैरलङ्कृताम्
  ॥ ४९॥
  दिव्यस्रग्वस्त्रसञ्च्छन्नरविमण्डलमध्यगाम् ।
वराभयाब्जयुगलां
  शङ्खचक्रगदाङ्कुशान् ॥ ५०॥
  शुभ्रं कपालं दधतीं वहन्तीमक्षमालिकाम् ।
गायत्रीं वरदां देवीं सावित्रीं
  वेदमातरम् ॥ ५१॥
  आदित्यपथगामिन्यां स्मरेद्ब्रह्मस्वरूपिणीम् ।
विचित्रमन्त्रजनर्नीं
  स्मरेद्विद्यां सरस्वतीम् ॥ ५२॥
  त्रिपदा ऋह्मयी पूर्वामुखी ब्रह्मास्त्रसंज्ञिका ।
चतुर्विंशतितत्त्वाख्या
  पातु प्राचीं दिशं मम ॥ ५३॥
  चतुष्पादयजुर्ब्रह्मदण्डाख्या पातु दक्षिणाम् ।
षट्त्रिशत्तत्त्वयुक्ता सा
  पातु मे दक्षिणां दिशम् ॥ ५४॥
  प्रत्यङ्मुखी पञ्चपदी पञ्चाशत्तत्त्वरूपिणी ।
पातु प्रतीचीमनिशं
  सामब्रह्मशिरोऽङ्किता ॥ ५५॥
  सौम्या ब्रह्मस्वरूपाख्या साथर्वाङ्गिरसात्मिका ।
उदीचीं षट्पदा पातु
  चतुःषष्टिकलात्मिका ॥ ५६॥
  पञ्चाशत्तत्त्वरचिता भवपादा शताक्षरी ।
व्योमाख्या पातु मे चोर्ध्वां दिशं
  वेदाङ्गसंस्थिता ॥ ५७॥
  विद्युन्निभा ब्रह्मसंज्ञा मृगारूढा चतुर्भुजा ।
चापेषुचर्मासिधरा पातु मे
  पावकीं दिशम् ॥ ५८॥
  ब्राह्मी कुमारी गायत्री रक्ताङ्गी हंसवाहिनी ।
बिभ्रत्कमण्डल्वक्षस्रक्स्त्रुवान्मे
  पातु नैऋतीम् ॥ ५९॥
  चतुर्भुजा वेदमाता शुक्लाङ्गी वृषवाहिनी ।
वराभयकपालाक्षस्रग्विणी पातु
  वारुणीम् ॥ ६०॥
  श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना ।
शङ्खाराब्जाभयकरा पातु शैवीं दिशं
  मम ॥ ६१॥
  चतुर्भुजा वेदमाता गौराङ्गी सिंहवाहना ।
वराभयाब्जयुगलैर्भुजैः पात्वधरां
  दिशम् ॥ ६२॥
  तत्तत्पार्श्वस्थिताः स्वस्ववाहनायुधभूषणाः ।
स्वस्वदिक्षु स्थिताः पान्तु
  ग्रहशक्त्यङ्गदेवताः ॥ ६३॥
  मन्त्राधिदेवतारूपा मुद्राधिष्ठान देवता ।
व्यापकत्वेन
  पात्वस्मानापहृत्तलमस्तकी ॥ ६४॥
  तत्पदं मे शिरः पातु भालं मे सवितुःपदम् ।
वरेण्यं मे दृशौ पातु श्रुतीर्भगः
  सदा मम ॥ ६५॥
  घ्राणं देवस्य मे पातु पातु धीमहि मे मुखम् ।
जिह्वा मम धियः पातु कण्ठं मे
  पातु यःपदम् ॥ ६६॥
  नःपदं पातु मे स्कन्धौ भुजौ पातु प्रचोदयात् ।
करौ मे च परः पातु पादौ मे
  रजसेऽवतु ॥ ६७॥
  असौ मे हृदयं पातु मम मध्यं सदावतु ।
ॐ मे नाभिं सदा पातु कटिं मे पातु मे
  सदा ।
ओमापः सक्थिनी पातु गुह्यं ज्योतिः सदा मम ॥ ६८॥
  ऊरू मम रसः पातु जानुनी अमृतं मम ।
जङ्घे ब्रह्मपदं पातु गुल्फौ भूः पातु मे
  सदा ॥ ६९॥
  पादौ मम भुवः पातु सुवः पात्वखिलं वपुः ।
रोमाणि मे महः पातु रोमकं पातु मे
  जनः ॥ ७०॥
  प्राणांश्च धातुतत्त्वानि तदीशः पातु मे तपः ।
सत्यं पातु ममायूंषि हंसो
  शुद्धिं च पातु मे ॥ ७१॥
  शुचिवत् पातु मे शुक्रं वसुः पातु श्रियं मम ।
मतिं पात्वन्तरिक्षं सद्धोता
  दानं च पातु मे ॥ ७२॥
  वेदिषत् पातु मे विद्यामतिथिः पातु मे गृहम् ।
धर्मं दुरोणसत् पातु नृषत्
  पातु सुतान्मम ॥ ७३॥
  वरसत् पातु मे भार्यां मृतसत् पातु मे सुतान् ।
व्योमसत्पातु मे बन्धून्
  भ्रातॄनब्जाश्च पातु मे ॥ ७४॥
  पशून्मे पातु गोजाश्च ऋतजाः पातु मे भवम् ।
सर्वं मे अद्रिजाः पातु यानं मे
  पात्वृतं सदा ॥ ७५॥
  अनुक्तमथ यत्स्थानं शरीरेऽन्तर्बहिश्च यत् ।
तत्सर्वं पातु मे नित्यं हंसः
  सोऽहमहर्निशम् ॥ ७६॥
माहात्म्य
इदं तु कथितं सम्यङ् मया ते ब्रह्मपञ्जरम् ॥ ७७॥
  सन्ध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ।
धारयेद्द्विजवर्यो यः
  श्रावयेद्वा समाहितः ॥ ७८॥
  स विष्णुः स शिवः सोऽहं सोऽक्षरः स विराट् स्वराट् ।
शताक्षरात्मकं
  देव्यानामाष्टाविंशतिः शतम् ॥ ७९ ॥
  श्रृणु वक्ष्यामि तत्सर्वमतिगुह्यं सनातनम् ।
भूतिदा भुवना वाणी वसुधा सुमना
  मही ॥ ८० ॥
  हरिणि जननी नन्दा सविसर्गा तपस्विनी ।
पयस्विनी सती त्यागा वैन्दवी
  सत्यवीरसा ॥ ८१ ॥
  विश्वा तुर्य परा रेच्या निर्घृणी यमिनी भवा ।
गोवेद्या च जरिष्ठा च
  स्कन्दिनी धीर्मतिर्हिमा ॥ ८२ ॥
  भीषणा योगिनी यक्षी नदी प्रज्ञा च चोदिनी ।
धनिनी यामिनी पद्मा रोहिणी रमणी
  ऋषिः ॥ ८३ ॥
  सेनामुखी सामयी च वकुला दोष-वर्जिता ।
सर्व-काम-दुघा
  सोमोद्भावाहङ्कार-वर्जिता ॥ ८४ ॥
  द्विपदा च चतुष्पदा त्रिपदा चैकषट्पदा ।
अष्टापदी नवपदी सा
  सहस्त्राक्षरात्मिका ॥ ८५ ॥
  इदं यः परमं गुह्यं सावित्री-मन्त्र-पज्जरम् ।
नामाष्ट-विंशति-शतं
  श्रृणुयाच्छावयेत्पठैत् ॥ ८६ ॥
फल-श्रुति
  मर्त्यानाममृतत्वाय भीतानाम-भयाय च ।
मोक्षाय च मुमुक्षूणां श्रीकामानां
  निये सदा ॥ ८७ ॥
  विजयाय युयुत्सूनां व्याधितानामरोगकृत् ।
वश्याय वश्यकामानां
  विद्यायैवेदकामिनाम ॥ ८८ ॥
  द्रविणाय दरिद्राणां पापिनां पापशान्तये ।
वादिनां वादिविजये कवीनां
  कविताप्रदम् ॥ ८९ ॥
  अन्नाय क्षुधितानां च स्वर्गायनाममिच्छताम् ।
पशुभ्यः पशुकामानां पुत्रेभ्यः
  पुत्रकांक्षिणाम ॥ ९० ॥
  क्लेशिनां शोकशान्त्यर्थं नृणां शत्रुभयाय च ।
राजवश्याय दृष्टव्यं पञ्जरं
  नृपसेविनाम् ॥ ९१ ॥
  भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ।
नायकं विधिसृष्टानां
  शान्तये भवति ध्रुवम् ॥ ९२ ॥
  निः स्पृहाणां नृणां मुक्तिः शाश्वती भवति ध्रुवम् ।
जप्यं
  त्रिवर्ण-संयुक्तं गृहस्थेन विशेषतः ॥ ९३ ॥
  मुनीनां ज्ञानसिद्धयर्थं यतीनां मोक्षसिद्धये ।
उद्यन्तं
  चन्द्र-किरणमुपस्थाय कृताञ्जलिः ॥ ९४ ॥
  कानने वा स्वभवने तिष्ठञ्छुद्धो जपेदिदम् ।
सर्वान्कामानवाप्नोति तथैव
  शिवसन्निधौ ॥ ९५ ॥
  मम प्रीतिकरं दिव्यं विष्णु-भक्ति-विवर्द्धनम् ।
ज्वरार्त्तानां कुशाग्रेण
  मार्जयेत्कुष्ठरोगिणाम् ॥ ९६ ॥
  अमङ्गमङ्गं यथालिङ्गं कवचेन तु साधक: ।
मण्डलेन विशुद्ध्येत् सर्वरोगैनै
  संशय ॥ ९७ ॥
  मृतप्रजा च या नारी जन्मवन्ध्या तथैव च ।
कन्यादिवन्ध्या या नारी तासामङ्गं
  प्रमार्जयेत् ॥ ९८ ॥
  पुत्रानरोगिणस्तास्तु लभन्ते दीर्घजीविनः ।
तास्ताः संवत्सरादर्वाग्गर्भन्तु
  दधिरे पुनः ॥ ९९ ॥
  पतिविद्वेषिणी या स्त्री अङ्गं तस्याः प्रमार्जयेत् ।
तमेव भजते सा स्त्री
  पतिं कामवश नयेत् ॥ १०० ॥
  अश्वत्थे राजवश्यार्थं बिल्वमूले स्वरूपभाक् ।
पलाशमूले विद्यार्थी
  तेजसाभिमुखो रवौ ॥ १०१ ॥
  कन्यार्थी चण्डिकागेहे जपेच्छत्रुभयाय च ।
श्रीकामो विष्णुगेहे च उद्याने
  श्रीवशी भवेत् ॥ १०२ ॥
  आरोग्यार्थे स्वगेहे व मोक्षार्थी शैलमस्तके ।
सर्वकामो विष्णुगेहे
  मोक्षार्थी यत्र कुत्रचित् ॥ १०३ ॥
  जपारम्भे तु हृदयं जपान्ते कवचं पठेत् ।
किमत्र बहुनोक्तेन श्रृणु नारद
  तत्त्वतः ।
यं यं चिन्तयते नित्यं तं तं प्राप्नोति निश्चितम् ॥ १०४ ॥
॥ इति वसिष्ठसंहितायां ब्रह्मनारदसंवादे गायत्रीपञ्जरस्तोत्रं सम्पूर्णम् ॥

 
 
 
 
