श्री गायत्री पञ्जर स्तोत्रम् | Shri Gayatri Panjar Stotram


Gayatri Panjar Stotram Lyrics in Sanskrit

Gayatri Panjar Stotram Lyrics in Sanskrit

गायत्री पञ्जर स्तोत्रम्

॥ श्री गणेशाय नमः ॥

भगवन्तं देवदेवं ब्रह्माणं परमेष्ठिनम् ।
विधातारं विश्वसृजं पद्मयोनिं प्रजापतिम् ॥ १॥

शुद्धस्फटिकसङ्काशं महेन्द्रशिखरोपमम् ।
बद्धपिङ्गजटाजूटं तडित्कनककुण्डलम् ॥ २॥

शरच्चन्द्राभवदनं स्फुरदिन्दीवरेक्षणम् ।
हिरण्मयं विश्वरूपमुपवीताजिनावृतम् ॥ ३॥

मौक्तिकाभाक्षवलयस्तन्त्रीलयसमन्वितः ।
कर्पूरोद्धूलिततनुः स्रष्टुर्नयनवर्धनम् ॥ ४॥

विनयेनोपसङ्गम्य शिरसा प्रणिपत्य च ।
नारदः परिपप्रच्छ देवर्षिगणमध्यगः ॥ ५॥

नारद उवाच
भगवन् देवदेवेश सर्वज्ञ करुणानिधे ।
श्रोतुमिच्छामि प्रश्नेन भोगमोक्षैकसाधनम् ॥ ६॥

ऐश्वर्यस्य समग्रस्य फलदं द्वन्द्ववर्जितम् ।
ब्रह्महत्यादिपापघ्नं पापाद्यरिभयापहम् ॥ ७॥

यदेकं निष्कलं सूक्ष्मं निरञ्जनमनामयम् ।
यत्ते प्रियतमं लोके तन्मे ब्रूहि पितर्मम ॥ ८॥

ब्रह्मोवाच
श‍ृणु नारद वक्ष्यमि ब्रह्ममूलं सनातनम् ।
सृष्ट्यादौ मन्मुखे क्षिप्तं देवदेवेन विष्णुना ॥ ९॥

प्रपञ्चबीजमित्याहुरुत्पत्तिस्थितिहेतुकम् ।
पुरा मया तु कथितं कश्यपाय सुधीमते ॥ १०॥

सावित्रीपञ्जरं नाम रहस्यं निगमत्रये ।
ऋष्यादिकं च दिग्वर्णं साङ्गावरणकं क्रमात् ॥ ११॥

वाहनायुधमन्त्रास्त्रं मूर्तिध्यानसमन्वितम् ।
स्तोत्रं श‍ृणु प्रवक्ष्यामि तव स्नेहाच्च नारद ॥ १२॥

ब्रह्मनिष्ठाय देयं स्याददेयं यस्य कस्यचित् ।
आचम्य नियतः पश्चादात्मध्यानपुरःसरम् ॥ १३॥

ओमित्यादौ विचिन्त्याथ व्योमहैमाब्जसंस्थितम् ।
धर्मकन्दगतज्ञानमैश्वर्याष्टदलान्वितम् ॥ १४॥

वैराग्यकर्णिकाऽऽसीनां प्रणवग्रहमध्यगाम् ।
ब्रह्मवेदिसमायुक्तां चैतन्यपुरमध्यगाम् ॥ १५॥

तत्त्वहंससमाकीर्णां शब्दपीठे सुसंस्थिताम् ।
नादबिन्दुकलातीतां गोपुरैरुपशोभिताम् ॥ १६॥

विद्याविद्यामृतत्वादिप्रकारैरभिसंवृताम् ।
निगमार्गलसञ्च्छन्नां निर्गुणद्वारवाटिकाम् ॥ १७॥

चतुर्वर्गफलोपेतां महाकल्पवनैवृताम् ।
साद्रानन्दसुधासिन्धुनिगमद्वारवाटिकाम् ॥ १८॥

ध्यानधारणयोगादितृणगुल्मलतावृताम् ।
सदसच्चित्स्वरूपाख्यां मृगपक्षिसमाकुलाम् ।
विद्याविद्याविचारत्वाल्लोकालोकाचलावृताम् ॥ १९॥

अविकारसमाश्लिष्टनिजध्यानगुणावृताम् ।
पञ्चीकरणपञ्चोत्थभूततत्त्वनिवेदिताम् ॥ २०॥

वेदोपनिषदर्थाख्यदेवर्षिगणसेविताम् ।
इतिहासग्रहगणैः सदारैरभिवन्दिताम् ॥ २१॥

गाथाप्सरोभिर्यक्षैश्च गणकिन्नरसेविताम् ।
नारसिंहपुराणाख्यैः पुरुषैः कल्पचारणैः ॥ २२॥

कृतगानविनोदादिकथालापनतत्पराम् ।
तदित्यवाङ्मनोगम्यतेजोरूपधरां पराम् ॥ २३॥

जगतः प्रसवित्रीं तां सवितुः सृष्टिकारिणीम् ।
वरेण्यमित्यन्नमयीं पुरुषार्थफलप्रदाम् ॥ २४॥

अविद्यावर्णवर्ज्यां च तेजोवद्गर्भसंज्ञिकाम् ।
देवस्य सच्चिदानन्दपरब्रह्मरसात्मिकाम् ॥ २५॥

धीमह्यहं स वै तद्वद्ब्रह्माद्वैतस्वरूपिणीम् ।
धियो यो नस्तु सविता प्रचोदयादुपासिताम् ॥ २६॥

परोऽसौ सविता साक्षादेनोनिर्हरणाय च ।
परो रजस इत्यादि परं ब्रह्म सनातनम् ॥ २७॥

आपो ज्योतिरिति द्वाभ्यां पाञ्चभौतिकसंज्ञकम् ।
रसोऽमृतं ब्रह्मपदैस्तां नित्यां तपिनीं पराम् ॥ २८॥

भूर्भुवःसुवरित्येतैर्निगमत्वप्रकाशिकाम् ।
महर्जनस्तपःसत्यलोकोपरिसुसंस्थिताम् ॥ २९॥

तादृगस्या विराड्रूपकिरीटवरराजिताम् ।
व्योमकेशालकाकाशरहस्यं प्रवदाम्यहम् ॥ ३०॥

मेघभ्रुकुटिकाक्रान्तविधिविष्णुशिवार्चिताम् ।
गुरुभार्गवकर्णान्तां सोमसूर्याग्निलोचनाम् ॥ ३१॥

इडापिङ्गलसूक्ष्माभ्यां वायुनासापुटान्विताम् ।
सन्ध्याद्विरोष्ठपुटितां लसद्वाग्भूपजिह्विकाम् ॥ ३२॥

सन्ध्यासौ द्युमणेः कण्ठलसद्बाहुसमन्विताम् ।
पर्जन्यहृदयासक्तवसुसुस्तनमण्डलाम् ॥ ३३॥

आकाशोदरवित्रस्तनाभ्यवान्तरदेशकाम् ।
प्रजापत्याख्यजघनां कटीन्द्राणीति संज्ञिकाम् ॥ ३४॥

ऊरू मलयमेरुभ्यां शोभमानासुरद्विषम् ।
जानुनी जह्नुकुशिकवैश्वदेवसदाभुजाम् ॥ ३५॥

अयनद्वयजङ्घाद्यखुराद्यपितृसंज्ञिकाम् ।
पदाङ्घ्रिनखरोमाद्यभूतलद्रुमलाञ्छिताम् ॥ ३६॥

ग्रहराश्यृक्षदेवर्षिमूर्तिं च परसंज्ञिकाम् ।
तिथिमासर्तुवर्षाख्यसुकेतुनिमिषात्मिकाम् ॥ ३७॥

अहोरात्रार्धमासाख्यां सूर्याचन्द्रमसात्मिकाम् ।
मायाकल्पितवैचित्र्यसन्ध्याच्छादनसंवृताम् ॥ ३८॥

ज्वलत्कालानलप्रख्यां तडित्कोटिसमप्रभाम् ।
कोटिसूर्यप्रतीकाशां चन्द्रकोटिसुशीतलाम् ॥ ३९॥

सुधामण्डलमध्यस्थां सान्द्रानन्दामृतात्मिकाम् ।
प्रागतीतां मनोरम्यां वरदां वेदमातरम् ॥ ४०॥

चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् ।
ध्यात्वा स्वात्मनि भेदेन ब्रह्मपञ्जरमारभेत् ॥ ४१॥

पञ्जरस्य ऋषिश्चाहं छन्दो विकृतिरुच्यते ।
देवता च परो हंसः परब्रह्माधिदेवता ॥ ४२॥

प्रणवो बीजशक्तिः स्यादों कीलकमुदाहृतम् ।
तत्तत्त्वं धीमहि क्षेत्रं धियोऽस्त्रं यः परं पदम् ॥ ४३॥

मन्त्रमापो ज्योतिरिति योनिर्हंसः सबन्धकम् ।
विनियोगस्तु सिद्ध्यर्थं पुरुषार्थचतुष्टये ॥ ४४॥

ततस्तैरङ्गषट्कं स्यात्तैरेव व्यापकत्रयम् ।
पूर्वोक्तदेवतां ध्यायेत् साकारगुणसंयुताम् ॥ ४५॥

पञ्चवक्त्रां दशभुजां त्रिपञ्चनयनैर्युताम् ।
मुक्ताविद्रुमसौवर्णां सितशुभ्रसमाननाम् ॥ ४६॥

वाणीं परां रमां मायां चामरैर्दर्पणैर्युताम् ।
षडङ्गदेवतामन्त्रै रूपाद्यवयवात्मिकाम् ॥ ४७॥

मृगेन्द्रमृगपक्षीन्द्रमृगहंसासने स्थिताम् ।
अर्धेन्दुबद्धमुकुटकिरीटमणिकुण्डलाम् ॥ ४८॥

रत्नताटङ्कमाङ्गल्यपरग्रैवेयनूपुराम् ।
अङ्गुलीयककेयूरकङ्कणाद्यैरलङ्कृताम् ॥ ४९॥

दिव्यस्रग्वस्त्रसञ्च्छन्नरविमण्डलमध्यगाम् ।
वराभयाब्जयुगलां शङ्खचक्रगदाङ्कुशान् ॥ ५०॥

शुभ्रं कपालं दधतीं वहन्तीमक्षमालिकाम् ।
गायत्रीं वरदां देवीं सावित्रीं वेदमातरम् ॥ ५१॥

आदित्यपथगामिन्यां स्मरेद्ब्रह्मस्वरूपिणीम् ।
विचित्रमन्त्रजनर्नीं स्मरेद्विद्यां सरस्वतीम् ॥ ५२॥

त्रिपदा ऋह्मयी पूर्वामुखी ब्रह्मास्त्रसंज्ञिका ।
चतुर्विंशतितत्त्वाख्या पातु प्राचीं दिशं मम ॥ ५३॥

चतुष्पादयजुर्ब्रह्मदण्डाख्या पातु दक्षिणाम् ।
षट्त्रिशत्तत्त्वयुक्ता सा पातु मे दक्षिणां दिशम् ॥ ५४॥

प्रत्यङ्मुखी पञ्चपदी पञ्चाशत्तत्त्वरूपिणी ।
पातु प्रतीचीमनिशं सामब्रह्मशिरोऽङ्किता ॥ ५५॥

सौम्या ब्रह्मस्वरूपाख्या साथर्वाङ्गिरसात्मिका ।
उदीचीं षट्पदा पातु चतुःषष्टिकलात्मिका ॥ ५६॥

पञ्चाशत्तत्त्वरचिता भवपादा शताक्षरी ।
व्योमाख्या पातु मे चोर्ध्वां दिशं वेदाङ्गसंस्थिता ॥ ५७॥

विद्युन्निभा ब्रह्मसंज्ञा मृगारूढा चतुर्भुजा ।
चापेषुचर्मासिधरा पातु मे पावकीं दिशम् ॥ ५८॥

ब्राह्मी कुमारी गायत्री रक्ताङ्गी हंसवाहिनी ।
बिभ्रत्कमण्डल्वक्षस्रक्स्त्रुवान्मे पातु नैऋतीम् ॥ ५९॥

चतुर्भुजा वेदमाता शुक्लाङ्गी वृषवाहिनी ।
वराभयकपालाक्षस्रग्विणी पातु वारुणीम् ॥ ६०॥

श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना ।
शङ्खाराब्जाभयकरा पातु शैवीं दिशं मम ॥ ६१॥

चतुर्भुजा वेदमाता गौराङ्गी सिंहवाहना ।
वराभयाब्जयुगलैर्भुजैः पात्वधरां दिशम् ॥ ६२॥

तत्तत्पार्श्वस्थिताः स्वस्ववाहनायुधभूषणाः ।
स्वस्वदिक्षु स्थिताः पान्तु ग्रहशक्त्यङ्गदेवताः ॥ ६३॥

मन्त्राधिदेवतारूपा मुद्राधिष्ठान देवता ।
व्यापकत्वेन पात्वस्मानापहृत्तलमस्तकी ॥ ६४॥

तत्पदं मे शिरः पातु भालं मे सवितुःपदम् ।
वरेण्यं मे दृशौ पातु श्रुतीर्भगः सदा मम ॥ ६५॥

घ्राणं देवस्य मे पातु पातु धीमहि मे मुखम् ।
जिह्वा मम धियः पातु कण्ठं मे पातु यःपदम् ॥ ६६॥

नःपदं पातु मे स्कन्धौ भुजौ पातु प्रचोदयात् ।
करौ मे च परः पातु पादौ मे रजसेऽवतु ॥ ६७॥

असौ मे हृदयं पातु मम मध्यं सदावतु ।
ॐ मे नाभिं सदा पातु कटिं मे पातु मे सदा ।
ओमापः सक्थिनी पातु गुह्यं ज्योतिः सदा मम ॥ ६८॥

ऊरू मम रसः पातु जानुनी अमृतं मम ।
जङ्घे ब्रह्मपदं पातु गुल्फौ भूः पातु मे सदा ॥ ६९॥

पादौ मम भुवः पातु सुवः पात्वखिलं वपुः ।
रोमाणि मे महः पातु रोमकं पातु मे जनः ॥ ७०॥

प्राणांश्च धातुतत्त्वानि तदीशः पातु मे तपः ।
सत्यं पातु ममायूंषि हंसो शुद्धिं च पातु मे ॥ ७१॥

शुचिवत् पातु मे शुक्रं वसुः पातु श्रियं मम ।
मतिं पात्वन्तरिक्षं सद्धोता दानं च पातु मे ॥ ७२॥

वेदिषत् पातु मे विद्यामतिथिः पातु मे गृहम् ।
धर्मं दुरोणसत् पातु नृषत् पातु सुतान्मम ॥ ७३॥

वरसत् पातु मे भार्यां मृतसत् पातु मे सुतान् ।
व्योमसत्पातु मे बन्धून् भ्रातॄनब्जाश्च पातु मे ॥ ७४॥

पशून्मे पातु गोजाश्च ऋतजाः पातु मे भवम् ।
सर्वं मे अद्रिजाः पातु यानं मे पात्वृतं सदा ॥ ७५॥

अनुक्तमथ यत्स्थानं शरीरेऽन्तर्बहिश्च यत् ।
तत्सर्वं पातु मे नित्यं हंसः सोऽहमहर्निशम् ॥ ७६॥

माहात्म्य

इदं तु कथितं सम्यङ् मया ते ब्रह्मपञ्जरम् ॥ ७७॥

सन्ध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ।
धारयेद्द्विजवर्यो यः श्रावयेद्वा समाहितः ॥ ७८॥

स विष्णुः स शिवः सोऽहं सोऽक्षरः स विराट् स्वराट् ।
शताक्षरात्मकं देव्यानामाष्टाविंशतिः शतम् ॥ ७९ ॥

श्रृणु वक्ष्यामि तत्सर्वमतिगुह्यं सनातनम् ।
भूतिदा भुवना वाणी वसुधा सुमना मही ॥ ८० ॥

हरिणि जननी नन्दा सविसर्गा तपस्विनी ।
पयस्विनी सती त्यागा वैन्दवी सत्यवीरसा ॥ ८१ ॥

विश्वा तुर्य परा रेच्या निर्घृणी यमिनी भवा ।
गोवेद्या च जरिष्ठा च स्कन्दिनी धीर्मतिर्हिमा ॥ ८२ ॥

भीषणा योगिनी यक्षी नदी प्रज्ञा च चोदिनी ।
धनिनी यामिनी पद्मा रोहिणी रमणी ऋषिः ॥ ८३ ॥

सेनामुखी सामयी च वकुला दोष-वर्जिता ।
सर्व-काम-दुघा सोमोद्भावाहङ्कार-वर्जिता ॥ ८४ ॥

द्विपदा च चतुष्पदा त्रिपदा चैकषट्पदा ।
अष्टापदी नवपदी सा सहस्त्राक्षरात्मिका ॥ ८५ ॥

इदं यः परमं गुह्यं सावित्री-मन्त्र-पज्जरम् ।
नामाष्ट-विंशति-शतं श्रृणुयाच्छावयेत्पठैत् ॥ ८६ ॥

फल-श्रुति

मर्त्यानाममृतत्वाय भीतानाम-भयाय च ।
मोक्षाय च मुमुक्षूणां श्रीकामानां निये सदा ॥ ८७ ॥

विजयाय युयुत्सूनां व्याधितानामरोगकृत् ।
वश्याय वश्यकामानां विद्यायैवेदकामिनाम ॥ ८८ ॥

द्रविणाय दरिद्राणां पापिनां पापशान्तये ।
वादिनां वादिविजये कवीनां कविताप्रदम् ॥ ८९ ॥

अन्नाय क्षुधितानां च स्वर्गायनाममिच्छताम् ।
पशुभ्यः पशुकामानां पुत्रेभ्यः पुत्रकांक्षिणाम ॥ ९० ॥

क्लेशिनां शोकशान्त्यर्थं नृणां शत्रुभयाय च ।
राजवश्याय दृष्टव्यं पञ्जरं नृपसेविनाम् ॥ ९१ ॥

भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ।
नायकं विधिसृष्टानां शान्तये भवति ध्रुवम् ॥ ९२ ॥

निः स्पृहाणां नृणां मुक्तिः शाश्वती भवति ध्रुवम् ।
जप्यं त्रिवर्ण-संयुक्तं गृहस्थेन विशेषतः ॥ ९३ ॥

मुनीनां ज्ञानसिद्धयर्थं यतीनां मोक्षसिद्धये ।
उद्यन्तं चन्द्र-किरणमुपस्थाय कृताञ्जलिः ॥ ९४ ॥

कानने वा स्वभवने तिष्ठञ्छुद्धो जपेदिदम् ।
सर्वान्कामानवाप्नोति तथैव शिवसन्निधौ ॥ ९५ ॥

मम प्रीतिकरं दिव्यं विष्णु-भक्ति-विवर्द्धनम् ।
ज्वरार्त्तानां कुशाग्रेण मार्जयेत्कुष्ठरोगिणाम् ॥ ९६ ॥

अमङ्गमङ्गं यथालिङ्गं कवचेन तु साधक: ।
मण्डलेन विशुद्ध्येत् सर्वरोगैनै संशय ॥ ९७ ॥

मृतप्रजा च या नारी जन्मवन्ध्या तथैव च ।
कन्यादिवन्ध्या या नारी तासामङ्गं प्रमार्जयेत् ॥ ९८ ॥

पुत्रानरोगिणस्तास्तु लभन्ते दीर्घजीविनः ।
तास्ताः संवत्सरादर्वाग्गर्भन्तु दधिरे पुनः ॥ ९९ ॥

पतिविद्वेषिणी या स्त्री अङ्गं तस्याः प्रमार्जयेत् ।
तमेव भजते सा स्त्री पतिं कामवश नयेत् ॥ १०० ॥

अश्वत्थे राजवश्यार्थं बिल्वमूले स्वरूपभाक् ।
पलाशमूले विद्यार्थी तेजसाभिमुखो रवौ ॥ १०१ ॥

कन्यार्थी चण्डिकागेहे जपेच्छत्रुभयाय च ।
श्रीकामो विष्णुगेहे च उद्याने श्रीवशी भवेत् ॥ १०२ ॥

आरोग्यार्थे स्वगेहे व मोक्षार्थी शैलमस्तके ।
सर्वकामो विष्णुगेहे मोक्षार्थी यत्र कुत्रचित् ॥ १०३ ॥

जपारम्भे तु हृदयं जपान्ते कवचं पठेत् ।
किमत्र बहुनोक्तेन श्रृणु नारद तत्त्वतः ।
यं यं चिन्तयते नित्यं तं तं प्राप्नोति निश्चितम् ॥ १०४ ॥

॥ इति वसिष्ठसंहितायां ब्रह्मनारदसंवादे गायत्रीपञ्जरस्तोत्रं सम्पूर्णम् ॥


यह भी जानें–
Next Post Previous Post