गायत्री स्तवराजः स्तोत्रम | Gayatri Stavraj Stotram


Gayatri Stavraj Stotram Lyrics in Sanskrit

Gayatri Stavraj Stotram Lyrics in Sanskrit

गायत्री स्तवराजः

॥ श्रीगणेशाय नमः ॥

अस्य श्रीगायत्रीस्तवराजस्तोत्रमन्त्रस्य विश्वामित्रः ऋषिः, सकलजननी चतुष्पदा गायत्री,परमात्मा देवता, सर्वोत्कृष्टपरं धाम प्रथमपादो बीजं, द्वितीयः शक्तिः, तृतीयः कीलकं, दशप्रणवसंयुक्ता सव्याहृतिका तुर्यपादसहिता व्यापकं, मम धर्मार्थकाममोक्षार्थे जपे विनियोगः । अथ न्यासान् कुर्यात् ।

अथ ध्यानम्

गायत्रीं वेदधात्रीं शतमखफलदां वेदशास्त्रैकवेद्यां
चिच्छक्तिं ब्रह्मविद्यां परमशिवपदां श्रीपदं वै करोति ।
सर्वोत्कृष्टं पदं तत्सवितुरनुपदान्ते वरेण्यं शरण्यं भर्गो
देवस्य धीमह्यभिदधति धियो यो नः प्रचोदयादित्यौर्वतेजः ॥ १॥

साम्राज्यबीजं प्रणवत्रिपादं सव्यापसव्यं प्रजपेत्सहस्रकम् ।
सम्पूर्णकामं प्रणवं विभूतिं तथा भवेद्वाक्यविचित्रवाणी ॥ २॥

शुभं शिवं शोभनमस्तु मह्यं सौभाग्यभोगोत्सवमस्तु नित्यम् ।
प्रकाशविद्यात्रयशास्त्रसर्वं भजेन्महामन्त्रफलं प्रिये वै ॥ ३॥

ब्रह्मास्त्रं ब्रह्मदण्डं शिरसि शिखिमहद्ब्रह्मशीर्षं नमोन्तं
सूक्तं पारायणोक्तं प्रणवमथ महावाक्यसिद्धान्तमूलम् ।
तुर्यं त्रीणि द्वितीयं प्रथममनुमहावेदवेदान्तसूक्तं नित्यं
स्मृत्यानुसारं नियमितचरितं मुलमन्त्रं नमोन्तम् ॥ ४॥

अस्त्रं शस्त्रहतं त्वघोरसहितं दण्डेन वाजीहतं
चादित्यादिहतं शिरोन्तसहितं पापक्षयार्थं परम् ।
तुर्यात्यादिविलोममन्त्रपठनं बीजं शिखान्तोर्ध्वकं
नित्यं कालनियम्यविप्रविदुषां किं दुष्कृतं भूसुरान् ॥ ५॥

नित्यं मुक्तिपदं नियम्य पवनं निर्घोषशक्तित्रयं
सम्यग्ज्ञानगुरूपदेशविधिवद्देवींशिखान्तामपि ।
षष्ट्यैकोत्तरसङ्ख्ययानुमतसौषुम्नादिमार्गत्रयीं
ध्यायान्नित्यसमस्तवेदजननीं देवीं त्रिसन्ध्यामयीम् ॥ ६॥

गायत्रीं सकलागमार्थविदुषां सौरस्य बीजेश्वरीं
सर्वाम्नायसमस्तमन्त्रजननीं सर्वज्ञधामेश्वरीम्म् ।
ब्रह्मादित्रयस्पुटार्थकरणीं संसारपारायणीं
सन्ध्यां सर्वसमानतन्त्रपरया ब्रह्मानुसन्धायिनीम् ॥ ७॥

एकद्वित्रिचतुःसमानगणनावर्णाष्टकं पादयोः
पापादौ प्रणवादिमन्त्रपठने मन्त्रत्रयीसम्पुटाम् ।
सन्ध्यायां द्विपदं पठेत्परतरं सायं तुरीयं युतं
नित्यानित्यमनन्तकोटिफलदं प्राप्तं नमस्कुर्महे ॥ ८॥

ओजोऽसीति सहोऽस्यहो बलमसि भ्राजोऽसि
तेजस्विनी वर्चस्वी सविताग्निसोमममृतं रूपं परं धीमहि ।
देवानां द्विजवर्यतां मुनिगणे मुक्त्यर्थिनां शान्तिना-
मोमित्येकमृचं पठन्ति यमिनो यं यं स्मरेत्प्राप्नुयात् ॥ ९॥

ओभित्येकमजस्वरूपममलं तत्सप्तधा भाजितं
तारं तन्त्रसमन्वितं परतरे पादत्रयं गर्भितम् ।
आपोज्योतिरसोऽमृतं जनमहः सत्यं तपः स्वर्भुव-
र्भूयोभूय नमामि भूर्भुवःस्वरोमेतैर्महामन्त्रकम् ॥ १०॥

आदौ बिन्दुमनुस्मरन् परतरे बाला त्रिवर्णोच्चरन्
व्याहृत्यादिसबिन्दुयुक्तत्रिपदातारत्रयं तुर्यकम् ।
आरोहादवरोहतः क्रमगता श्रीकुण्डलीत्थं स्थिता
देवी मानसपङ्कजे त्रिनयना पञ्चानना पातु माम् ॥ ११॥

सर्वे सर्ववशे समस्तसमये सत्यात्मिक्रे सात्विके
सावित्रीसवितात्मके शशियुते साङ्ख्यायनीगोत्रजे ।
सन्ध्यात्रीण्युपकल्प्य सङ्ग्रहविधिः सन्ध्याभिधानात्मके
गायत्रीप्रणवादिमन्त्रगुरुणा सम्प्राप्य तस्मै नमः ॥ १२॥

क्षेमं दिव्यमनोरथाः परतरे चेतः समाधीयतां
ज्ञानं नित्यवरेण्यमेतदमलं देवस्य भर्गो धियम् ।
मोक्षश्रीर्विजयार्थिनोऽथ सवितुः श्रेष्ठं विधिस्तत्पदं
प्रज्ञा मेधप्रचोदयात्प्रतिदिनं यो नः पदं पातु माम् ॥ १३॥

सत्यं तत्सवितुर्वरेण्यविरलं विश्वादिमायात्मकं
सर्वाद्यं प्रतिपादपादरमया तारं तथा मन्मथम् ।
तुर्यान्यत्त्रितयं द्वितीयमपरं संयोगसव्याहृतिं
सर्वाम्नायमनोमयीं मनसिजां ध्यायामि देवीं पराम् ॥ १४॥

आदौ गायत्रिमन्त्रे गुरुकृतनियमं धर्मकर्मानुकूलं
सर्वाद्यं सारभूतं सकलमनुमयं देवतानामगम्यम् ।
देवानां पूर्वदेवं, द्विजकुलमुनिभिः सिद्धविद्याधराद्यैः
को वा वक्तुं समर्थस्तवमनुमहिमाबीजराजादिमूलम् ॥ १५॥

गायत्रीं त्रिपदां त्रिबीजसहितां द्विव्याहृतिं त्रैपदां
त्रिब्रह्मात्रिगुणां त्रिकालनियमां वेदत्रयीं तां पराम् ।
साङ्ख्यादित्रयरूपिणीं त्रिनयनां मातृत्रयीं तत्पराम्
त्रैलोक्यत्रिदशविकोटिसहितां सन्ध्यां त्रयीं तां नुमः ॥ १६॥

ओमित्येतत्त्रिमात्रात्रिभुवनकरणं त्रिस्वरं वह्निरूपं
त्रीणि त्रीणि त्रिपादं त्रिगुणगुणमयं त्रैपुरान्तं त्रिसूक्तम् ।
तत्त्वानां पूरवशक्तिं त्रितयगुरुपदं पीठयन्त्रात्मकं तं
तस्मादेतत् त्रिपादं त्रिपदमनुसरं त्राहि मां भो नमस्ते ॥ १७॥

स्वस्ति श्रद्धातिमेधा मधुमतिमधुरः संशयः प्रज्ञकान्ति
र्विद्या बुद्धिर्बलं श्रीरतनुधनपतिः सौम्यवाक्यानुवृत्तिः ।
मेधा प्रज्ञा प्रतिष्ठा मृदुमतिमधुरापूर्णविद्याप्रपूर्णं प्राप्तं
प्रत्यूषचिन्त्यं प्रणवपरवशात्प्राणिनां नित्यकर्म ॥ १८॥

पञ्चाशद्वर्णमध्ये प्रणवपरयुते मन्त्रमाद्यं नमोन्तं
सर्वं सव्यापसव्यं शतगुणमभितो वर्म ह्यष्टोत्तरं ते ।
एव नित्यं प्रजप्तं त्रिभुवनसहितं सूर्यमन्तं त्रिपादं
ज्ञानं विज्ञानगम्यं गगनसुसदृशं ध्यायते यः स मुक्तः ॥ १९॥

आदिक्षान्तसबिन्दुयुक्तसहितं मेरुं क्षकारात्मकं
व्यस्ताव्यस्तसमस्तवर्गसहितं पूर्णं शताष्टोत्तरम् ।
गायत्रीं जपतां त्रिकालसहितां नित्यं सनैमित्तिकमेवं
जाप्यफलं शिवेन कथितं सद्भोग्यमोक्षप्रदम् ॥ २०॥

सप्तव्याहृतिसप्ततारविकृतिः सत्यं वरेण्यं धृतिः
सर्वं तत्सवितुश्च धीमहि महाभर्गस्य देवं भजे ।
धाम्नो धाम धमाधिधारणमहान्धीमत्पदं ध्यायते
ॐ तत्सर्वमनुप्रपूर्णदशकं पादत्रयं केवलम् ॥ २१॥

विज्ञाने विलसद्विवेकवचसः प्रज्ञानुसन्धारिणीं
श्रद्धामेध्ययशःशिरःसुमनसः स्वस्ति श्रियं त्वां सदा ।
आयुष्यं धनधान्यलक्ष्मिमतुलां देवीं कटाक्षं परं
तत्काले सकलार्थसाधनमदान्मुक्तिर्महत्त्वं पदम् ॥ २२॥

पृथ्वीगन्धोऽर्चनायां नभसि कुसुमता वायुधूपप्रकर्षो
वह्निर्दीपप्रकाशो जलममृतमयं नित्यसङ्कल्पपूजा ।
एतत्सर्वं निवेद्यं सुखवति हृदये सर्वदा दम्पतीनां
त्वं सर्वज्ञा शिवं मे कृरु तव ममता भक्तवृन्दे प्रसिद्धा ॥ २३॥

सौम्यं सौभाग्यहेतुं सकलसुखकरं सर्वसौख्यं समस्तं
सत्यं सद्भोगनित्यं सुखजनसुहृदं सुन्दरं श्रीसमस्तम् ।
सौमङ्गल्यं समग्रं सकलशुभकरं स्वस्तिवाचं समस्तं
सर्वाद्यं सद्विवेकं त्रिपदपदयुगं प्राप्तुमध्यासमस्तम् ॥ २४॥

गायत्रीपदपञ्चपञ्चप्रणवद्वन्द्वं विधौ सम्पुटं
सृष्ट्यादिक्रमन्त्रजाप्यदशकं देवीपदं क्षुत्त्रयम् ।
मन्त्रातिस्थितिकेषु सम्पुटमिदं श्रीमातृकावेष्टनं
वर्णान्त्यादिविलोममन्त्रजपनं संहारसम्मोहनम् ॥ २५॥

भूराद्यं भूर्भुवःस्वस्त्रिपदपदयुतं त्र्यक्षमाद्यन्तयोज्यं
 सृष्टिस्थित्यन्तकार्यं क्रमशिखिसकलं सर्वमन्त्रं प्रशस्तम् ।
सर्वाङ्गं मातृकाणां मनुमयवपुषं मन्त्रयोगप्रयुक्तं
संहारं क्षादिवर्णं वसुशतगणनं मन्त्रराजं नमामि ॥ २६॥

विश्वामित्रमुदाहृतं हितकरं सर्वार्थसिद्धिप्रदं |
स्तोत्राणां परमं प्रभातसमये पारायणं नित्यशः ।
वेदानां विधिवादमन्त्रसफलं सिद्धिप्रदं सम्पदां
स प्राप्नोत्यपरत्र सर्वसुखदमायुष्यमारोग्यताम् ॥ २७॥

॥ इति श्रीविश्वामित्रप्रणीतो गायत्रीस्तवराजः सम्पूर्णः ॥


यह भी जानें–
Next Post Previous Post