श्री गायत्री अष्टकम (सुकल्याणीं वाणीं सुरमुनिवरैः) | Gayatri Ashtakam


Shri Gayatri Ashtakam Lyrics in Hindi & English

HD image of Shri Gayatri Ashtakam Lyrics in Hindi & English

श्री गायत्री अष्टकम

सुकल्याणीं वाणीं सुरमुनिवरैः पूजितपदाम् ।
शिवामाद्यां वन्द्यां त्रिभुवनमयीं वेदजननीम् ।
परं शक्तिं स्रष्टुं विविधविध रूपां गुणम्यीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ १ ॥

विशुद्धां सत्त्वस्थामखिल दुरवस्थादिहरणीं
निराकारां सारां सुविमल तपो मूर्तिमतुलाम् ।
जगज्ज्येष्ठां श्रेष्ठामसुरसुरपूज्यां श्रुतिनुतां
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ २ ॥

तपो निष्ठाभीष्टांस्वजनमनसन्तापशमनीं
दयामूर्तिं स्फूर्तिं यतितति प्रसादैकसुलभाम् ।
वरेण्यां पुण्यां तां निखिल भव बन्धापहरणीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ३ ॥

सदाराध्यां साध्यां सुमति मति विस्तारकरणीं
विशोकामालोकां हृदयगत मोहान्धहरणीम् ।
परां दिव्यां भव्यामगमभवसिन्ध्वेक तरणीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ४ ॥

अजां द्वैतां त्रैतां विविधगुणरूपां सुविमलां
तमो हन्त्रीं-तन्त्रीं श्रुति मधुरनादां रसमयीम् ।
महामान्यां धन्यां सततकरुणाशील विभवां
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ५ ॥

जगद्धात्रीं पात्रीं सकल भव संहारकरणीं
सुवीरां धीरां तां सुविमल तपो राशि सरणीम् ।
अनेकामेकां वै त्रिजगसदधिष्ठानपदवीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ६ ॥

प्रबुद्धां बुद्धां तां स्वजनमति जाड्यापहरणां
हिरण्यां गुण्यां तां सुकविजन गीतां सुनिपुणीम् ।
सुविद्यां निरवद्याममल गुणगाथां भगवतीं
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ७ ॥

अनन्तां शान्तां यां भजति बुध वृन्दः श्रुतिमयीं
सुगेयां ध्येयां यां स्मरति हृदि नित्यं सुरपतिः ।
सदा भक्त्या शक्त्या प्रणतमतिभिः प्रीतिवशगां
भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ८ ॥

शुद्ध चित्तः पठेद्यस्तु गायत्र्या अष्टकं शुभम् ।
अहो भाग्यो भवेल्लोके तस्मिन् माता प्रसीदति ॥ ९ ॥

Shri Gayatri Ashtakam Lyrics in English

sukalyanim vanim suramunivaraiḥ pūjitapadam ।
sivamadyam vandyam tribhuvanamayim vedajananim ।
param saktim srastum vividhavidha rūpam gunamyim
bhaje’mbam gayatrim paramasubhaganandajananim ॥ 1 ॥

visuddham sattvasthamakhila duravasthadiharanim
nirakaram saram suvimala tapo mūrtimatulam ।
jagajjyestham sresthamasurasurapūjyam srutinutam
bhaje’mbam gayatrim paramasubhaganandajananim ॥ 2 ॥

tapo nisthabhistamsvajanamanasantapasamanim
dayamūrtim sphūrtim yatitati prasadaikasulabham ।
varenyam punyam tam nikhila bhava bandhapaharanim
bhaje’mbam gayatrim paramasubhaganandajananim ॥ 3 ॥

sadaradhyam sadhyam sumati mati vistarakaranim
visokamalokam hrdayagata mohandhaharanim ।
param divyam bhavyamagamabhavasindhveka taranim
bhaje’mbam gayatrim paramasubhaganandajananim ॥ 4 ॥

ajam dvaitam traitam vividhagunarūpam suvimalam
tamo hantrim-tantrim sruti madhuranadam rasamayim ।
mahamanyam dhanyam satatakarunasila vibhavam
bhaje’mbam gayatrim paramasubhaganandajananim ॥ 5 ॥

jagaddhatrim patrim sakala bhava samharakaranim
suviram dhiram tam suvimala tapo rasi saranim ।
anekamekam vai trijagasadadhisthanapadavim
bhaje’mbam gayatrim paramasubhaganandajananim ॥ 6 ॥

prabuddham buddham tam svajanamati jaḍyapaharanam
hiranyam gunyam tam sukavijana gitam sunipunim ।
suvidyam niravadyamamala gunagatham bhagavatim
bhaje’mbam gayatrim paramasubhaganandajananim ॥ 7 ॥

anantam santam yam bhajati budha vrndaḥ srutimayim
sugeyam dhyeyam yam smarati hrdi nityam surapatiḥ ।
sada bhaktya saktya pranatamatibhiḥ pritivasagam
bhaje’mbam gayatrim paramasubhaganandajananim ॥ 8 ॥

suddha cittaḥ pathedyastu gayatrya astakam subham ।
aho bhagyo bhavelloke tasmin mata prasidati ॥ 9 ॥


यह भी जानें–
Next Post Previous Post