श्री गायत्री सहस्रनामावलि (देवीभागवतान्तर्गतम्) | Gayatri Sahasranamawali


Gayatri Sahasranamawali Lyrics:

Gayatri Sahasranamawali Lyrics

गायत्री सहस्रनामावलि

॥ देवीभागवतान्तर्गतम् ॥

ध्यानम्

रक्तश्वेतहिरण्यनीलधवलैर्युक्ता त्रिनीत्रोज्ज्वलां रक्तां रक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् । गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षीं च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥ 

नामावलि

ॐ अचिन्त्यलक्षणायै नमः । अव्यक्तायै । अर्थमातृमहेश्वर्यै । अमृतार्णवमध्यस्थायै । अजितायै । अपराजितायै । अणिमादिगुणाधरायै । अर्कमण्डलसंस्थितायै । अजरायै । अजायै । अपरायै । अधर्मायै । अक्षसूत्रधरायै । अधरायै । अकारादिक्षकारान्तायै । अरिषद्वर्गभेदिन्यै । अञ्जनाद्रिप्रतिकाशायै । अञ्जनाद्रिनिवासिन्यै । अदित्यै । अजपायै नमः । २० ॥

ॐ अविद्यायै नमः । अरविन्दनिभेक्षणायै । अन्तर्बहिस्थितायै । अविद्याध्वंसिन्यै । अन्तरात्मिकायै । अजायै । अजमुखवासायै । अरविन्दनिभाननायै । अर्धमात्रायै[व्यञ्जनवर्णात्मिकायै] । अर्थदानज्ञायै । अरिमण्डलमर्दिन्यै । असुराघ्न्यै । अमावास्यायै । अलाक्षिघ्न्यै । अन्त्यजार्चितायै । आदिलक्ष्म्यै । आदिशक्त्यै । आकृत्यै । आयताननायै । आदित्यपदविचारायै नमः । ४० ॥

ॐ आदित्यपरिसेवितायै नमः । आचार्यायै । आवर्तनायै । आचारायै । आदिमूर्तिनिवासिन्यै । आग्नेय्यै । आमर्यै । आद्यायै । आराध्यायै । आसनस्थितायै । आधारनिलयायै । आधारायै । आकाशान्तनिवासिन्यै । आद्याक्षर समयुक्तायै । आन्तराकाशरूपिण्यै । आदित्यमण्डलगतायै । आन्तरध्वान्तनाशिन्यै । इन्दिरायै । इष्टदायै । इष्टायै नमः । ६० ॥

ॐ इन्दिवरनिवेक्षणायै नमः । इरावत्यै । इन्द्रपदायै । इन्द्राण्यै । इन्दुरूपिण्यै । इक्षुकोदण्डसंयुक्तायै । इषुसन्धानकारिण्यै । इन्द्रनीलसमाकारायै । इडापिङ्गलरूपिण्यै । इन्द्राक्ष्यै । ईश्वर्यै । ईहात्रयविवर्जितायै । उमायै । उषायै । उडुनिभायै । उर्वारुकफलाननायै । उडुप्रभायै । उडुमत्यै । उडुपायै । उडुमध्यगायै नमः । ८० ॥

ॐ ऊर्धायै नमः । ऊर्धकेश्यै । ऊर्धाधोगतिभेदिन्यै । ऊर्ध्ववाहुप्रियायै । ऊर्मिमालावाग्ग्रन्थदायिन्यै । ऋतायै । ऋष्यै । ऋतुमत्यै । ऋषिदेवनामसकृतायै । ऋग्वेदायै । ऋणहर्त्र्यै । ऋषिमण्डलचारिण्यै । ऋद्धिदायै । ऋजुमार्गस्थायै । ऋजुधर्मायै । ऋजुप्रदायै । ऋग्वेदनिलयायै । ऋज्व्यै । लुप्तधर्मप्रवर्तिन्यै । लुतारिवरसम्भूतायै नमः । १०० ॥

ॐ लुतादिविषहारिण्यै नमः । एकाक्षरायै । एकमात्रायै । एकायै । एकैकनिष्ठितायै । ऐन्द्र्यै । ऐरावतारूढायै । ऐहिकामुष्मिकप्रदायै । ओङ्कारायै । ओषध्यै । ओतायै । ओतप्रोतनिवासिन्यै । और्भायै । औषधसम्पन्नायै । औपासनफलप्रदायै । अण्डमध्यस्थितायै । अःकारमनुरूपिण्यै[विसर्गरूपिण्यै] । कात्यायन्यै । कालरात्र्यै । कामाक्ष्यै नमः । १२० ॥

ॐ कामसुन्दर्यै नमः । कमलायै । कामिन्यै । कान्तायै । कामदायै । कालकण्ठिन्यै । करिकुम्भस्तनभरायै । करवीरसुवासिन्यै । कल्याण्यै । कुण्डलवत्यै । कुरुक्षेत्रनिवासिन्यै । कुरुविन्ददलाकारायै । कुण्डल्यै । कुमुदालयायै । कालजिह्वायै । करालास्यायै । कालिकायै । कालरूपिण्यै । कामनीयगुणायै । कान्त्यै नमः । १४० ॥

ॐ कलाधारायै नमः । कुमुद्वत्यै । कौशिक्यै । कमलाकारायै । कामचारप्रभञ्जिन्यै । कौमार्यै । करुणापाङ्ग्यै । ककुवन्तायै । करिप्रियायै । केशर्यै । केशवनुतायै । कदम्बायै । कुसुमप्रियायै । कालिन्द्यै । कालिकायै । काञ्च्यै । कलशोद्भवसंस्तुतायै । काममातायै । क्रतुमत्यै । कामरूपायै नमः । १६० ॥

 ॐ कृपावत्यै नमः । कुमार्यै । कुण्डनिलयायै । किरात्यै । कीरवाहनायै । कैकेय्यै । कोकिलालापायै । केतकीकुसुमप्रियायै । कमण्डलुधरायै । काल्यै । कर्मनिर्मूलकारिण्यै । कलहंसगत्यै । कक्षायै । कृतकौतुकमङ्गलायै । कस्तूरीतिलकायै । कम्रायै । करिन्द्रगमनायै । कुह्वै । कर्पूरलेपनायै । कृष्णायै नमः । १८० ॥

ॐ कपिलायै नमः । कुहराश्रयायै । कूटस्थायै । कुधरायै । कमरायै । कुक्षिस्थाखिलविष्टपायै । खड्गखेटधरायै । खर्वायै । खेचर्यै । खगवाहनायै । खट्टाङ्गधारिण्यै । ख्यातायै । खगोराजोपरिस्थितायै । खलघ्न्यै । खण्डितजरायै । खडाक्ष्यानप्रदायिन्यै । खण्डेन्दुतिलकायै । गङ्गायै । गणेशगुहपूजितायै । गायत्र्यै नमः । २०० ॥

ॐ गोमत्यै नमः । गीतायै । गान्धार्यै । गानलोलुपायै । गौतम्यै । गामिन्यै । गाधायै । गन्धर्वाप्सरसेवितायै । गोविन्दचरणाक्रान्तायै । गुणत्रयविभावितायै । गन्धर्व्यै । गह्वर्यै । गोत्रायै । गिरीशायै । गहनायै । गम्यै । गुहावासायै । गुणवत्यै । गुरुपापप्रणासिन्यै । गुर्व्यै नमः । २२० ॥

ॐ गुणवत्यै नमः । गुह्यायै । गोप्तव्यायै । गुणदायिन्यै । गिरिजायै । गुह्यमातङ्ग्यै । गरुडध्वजवल्लभायै । गर्वापहारिण्यै । गोदायै । गोकुलरभायै । गदाधरायै । गोकर्णनिलयासक्तायै । गुह्यमण्डलवर्तिन्यै । घर्मदायै । घनदायै । घण्टायै । घोरदानवमर्दिन्यै । घृणिमन्त्रमय्यै । घेषायै । घनसम्पातदायिन्यै नमः । २४० ॥

ॐ घण्टारवप्रियायै नमः । घ्राणायै । घृणिसन्तुष्टिकारिण्यै । घनारिमण्डलायै । घूर्णायै । घृताच्यै । घणवेगिन्यै । ज्ञानधातुमय्यै । चर्चायै । चर्चितायै । चारुहासिन्यै । चटुलायै । चण्डिकायै । चित्रायै । चित्रमाल्यविभूषितायै । चतुर्भुजायै । चारुदन्तायै । चातुर्यै । चरितप्रदायै । चूलिकायै नमः । २६० ॥

ॐ चित्रवस्त्रान्तायै नमः । चन्द्रमःकर्णकुण्डलायै । चन्द्रहासायै । चारुदात्र्यै । चकोर्यै । चन्द्रहासिन्यै । चन्द्रिकायै । चन्द्रधात्र्यै । चौर्यै । चोरायै । चण्डिकायै । चञ्चद्वागवादिन्यै । चन्द्रचूडायै । चोरविनाशिन्यै । चारुचन्दनलिप्ताङ्ग्यै । चञ्चच्चामरविजितायै । चारुमध्यायै । चारुगत्यै । चण्डिलायै । चन्द्ररूपिण्यै नमः । २८० ॥

ॐ चारुहोमप्रियायै नमः । चार्वायै । चरितायै । चक्रबाहुकायै । चन्द्रमण्डलमध्यस्थायै । चन्द्रमण्डलदर्पणायै । चक्रवाकस्तन्यै । चेष्टायै । चित्रायै । चारुविलासिन्यै । चित्स्वरूपायै । चन्दवत्यै । चन्द्रमायै । चन्दनप्रियायै । चोदयित्र्यै । चिरप्रज्ञायै । चातकायै । चारुहेतुक्यै । छत्रयातायै । छत्रधरायै नमः । ३०० ॥

ॐ छायायै नमः । छन्दपरिच्छदायै । छायादेव्यै । छिद्रनखायै । छन्नेन्द्रियविसर्पिण्यै । छन्दोनुष्टुप्प्रतिष्ठान्तायै । छिद्रोपद्रवभेदिन्यै । छेदायै । छत्रेश्वर्यै । छिन्नायै । छुरिकायै । छेलन्प्रियायै । जनन्यै । जन्मरहितायै । जातवेदायै । जगन्मय्यै । जाह्नव्यै । जटिलायै । जेत्र्यै । जरामरणवर्जितायै नमः । ३२० ॥

ॐ जम्बुद्वीपवत्यै नमः । ज्वालायै । जयन्त्यै । जलशालिन्यै । जितेन्द्रियायै । जितक्रोधायै । जितामित्रायै । जगत्प्रियायै । जातरूपमय्यै । जिह्वायै । जानक्यै । जगत्यै । जयायै । जनित्र्यै । जह्नुतनयायै । जगत्त्रयहितैषिण्यै । ज्वालमुल्यै । जपवत्यै । ज्वरघ्न्यै । जितविष्टपायै नमः । ३४० ॥

ॐ जिताक्रान्तमय्यै नमः । ज्वालायै । जाग्रत्यै । ज्वरदेवतायै । ज्वलन्त्यै । जलदायै । ज्येष्ठायै । ज्याघोषस्फोटदिङ्मुख्यै । जम्भिन्यै । जृम्भनायै । जृम्भायै । ज्वलन्मणिक्यकुण्डलायै । झिञ्झिकायै । झणनिर्घोषायै । झञ्झामारुतवेगिन्यै । झल्लकीवाद्यकुशलायै । ञरूपायै । ञभुजायै । टङ्कभेदिन्यै । टङ्कबाणसमायुक्तायै नमः । ३६० ॥

ॐ टङ्किन्यै नमः । टङ्कभेदिन्यै । टङ्कीगणकृताघोषायै । टङ्कनीयमहोरसायै । टङ्कारकारिण्यै । ठ ठ शब्दनिनादिन्यै । डामर्यै । डाकिन्यै । डिम्भायै । डुण्डुमारैकनिर्जितायै । डामरीतन्त्रमार्गस्थायै । डण्डडमरुनादिन्यै । डिण्डिरवसहायै । डिम्भलसाक्रीडापरायणायै । ढुण्ढिविघ्नेशजनन्यै । ढकाहस्तायै । ढिलिव्रजायै । नित्यज्ञानायै । निरुपणायै । निर्गुणायै नमः । ३८० ॥

ॐ नर्मदायै नमः । त्रिगुणायै । त्रिपदायै । तन्त्र्यै । तुलस्यै । (तरुणायै । तरवे । त्रिविक्रमपदाक्रान्तायै । तुरीयपदगामिन्यै ।) तरुणादित्यसङ्कशायै । तामस्यै । तुहिनायै । तुरायै । त्रिकालज्ञानसम्पन्नायै । त्रिवल्यै (त्रिवेण्यै) । त्रिलोचनायै । त्रिशक्त्यै । त्रिपुरायै । तुङ्गायै । तुरङ्गवदनायै । तिमिङ्गिलगिलायै । तीव्रायै । त्रिश्रोतायै । तामसादिन्यै नमः । ४०० ॥

ॐ तन्त्रमन्त्रविशेषज्ञायै नमः । तनुमध्यायै । त्रिविष्टपायै । त्रिसन्ध्यायै । त्रिस्तन्यै । तोषासंस्थायै । तालप्रतापिन्यै । ताटङ्किन्यै । तुषाराभायै । तुहिनाचलवासिन्यै । तन्तुजालसमायुक्तायै । तारहारावलिप्रियायै । तिलहोमप्रियायै । तीर्थायै । तमालकुसुमाकृत्यै । तप्तकाञ्चनसंकाशायै । तारकायै । त्रियुतायै । तन्व्यै । त्रिशङ्कुपरिवारितायै नमः । ४२० ॥

ॐ तलोदर्यै नमः । तिरोभासायै । ताटङ्कप्रियवाहिन्यै । त्रिजटायै । तित्तिर्यै । तृष्णायै । त्रिविधायै । तरुणाकृत्यै । तप्तकाञ्चनभूषणायै । त्रयम्बकायै । त्रिवर्गायै । त्रिकालज्ञानदायिन्यै । तर्पणायै । तृप्तिदायै । तृप्तायै । तमस्यै । तुम्बरुस्तुतायै । तार्क्ष्यस्थायै । त्रिगुणाकारायै । त्रिभङ्ग्यै नमः । ४४० ॥

ॐ तनुवल्लर्यै नमः । थात्कार्यै । थारवायै । थान्तायै । दोहिन्यै । दीनवत्सलायै । दानवान्तकर्यै । दुर्गायै । दुर्गासुरनिवहृण्यै । देवरीत्यै । दिवारात्र्यै । द्रौपद्यै । दुन्दुभिस्वनायै । देवयान्यै । दुरावासायै । दारिद्र्यभेदिन्यै । दिवायै । दामोदरप्रियायै । दीप्तायै । दिग्वासायै नमः । ४६० ॥

ॐ दिग्विमोहिन्यै नमः । दण्डकारण्यनिलयायै । दण्डिन्यै । देवपूजितायै । देववन्द्यायै । दिविषादायै । द्वेषिण्यै । दानावाकृत्यै । दीननाथस्तुतायै । दीक्षायै । दैवतादिस्वरूपिण्यै । धात्र्यै । धनुर्धरायै । धनुर्धारिण्यै । धर्मचारिण्यै । धुरन्धरायै । धराधारायै । धनदायै । धान्यदोहिन्यै । धर्मशीलायै नमः । ४८० ॥

ॐ धनाध्यक्षायै नमः । धनुर्वेदविशारदायै । धृत्यै । धन्यायै । धृतपदायै । धर्मराजप्रियायै । ध्रुवायै । धूमावत्यै । धूमकेश्यै । धर्मशास्त्रप्रकाशिन्यै । नन्दायै । नन्दप्रियायै । निद्रायै । नृनुतायै । नन्दनात्मिकायै । नर्मदायै । नलिन्यै । नीलायै । नीलकण्ठसमाश्रयारुद्राण्यै । नारायणप्रियायै नमः । ५०० ॥

ॐ नित्यायै नमः । निर्मलायै । निर्गुणायै । निध्यै । निराधारायै । निरुपमायै । नित्यशुद्धायै । निरञ्जनायै । नादबिन्दुकलातीतायै । नादबिन्दुकलात्मिकायै । नृसिंहिन्यै । नगधरायै । नृपनागविभूषितायै । नरकक्लेशनाशिन्यै । नारायणपदोद्भवायै । निरवद्यायै । निराकारायै । नारदप्रियकारिण्यै । नानाज्योतिस्समाख्यातायै । निधिदायै नमः । ५२० ॥

ॐ निर्मलात्मिकायै नमः । नवसूत्रधरायै । नीत्यै । निरुपद्रवकारिण्यै । नन्दजायै । नवरत्नाढ्यायै । नैमिषारण्यवासिन्यै । नवनीतप्रियायै । नार्यै । नीलजीमूतनिस्वनायै । निमेषिण्यै । नदीरूपायै । नीलग्रीवायै । निशिश्वर्यै । नामावल्यै । निशुम्भग्न्यै । नागलोकनिवासिन्यै । नवजाम्बूनादप्रख्यायै । नागलोकाधिदेवतायै । नूपूराक्रान्तचरणायै नमः । ५४० ॥

ॐ नरचित्तप्रमोदिन्यै नमः । निमग्नारक्तनयनायै । निर्घातसमनिस्वनायै । नन्दनोद्यनिलयायै । पार्वत्यै । परमोदारायै । परब्रह्मात्मिकायै । परायै । पञ्चकोशविनिर्मुक्तायै । पञ्चपातकनाशिन्यै । परचित्तविधानज्ञायै । पञ्चिकायै । पञ्चरूपिण्यै । पूर्णिमायै । परमायै । प्रीत्यै । परतेजःप्रकाशिन्यै । पुराण्यै । पौरुष्यै । पुण्यायै नमः । ५६० ॥

ॐ पुण्डरीकनिभक्षनायै नमः । पातालतलनिर्मग्नायै । प्रीतायै । प्रीथिविवर्धिन्यै । पावन्यै । पादसहितायै । पेशलायै । पवनाशिन्यै । प्रजापत्यै । परिश्रान्तायै । पर्वतस्तनमण्डलायै । पद्मप्रियायै । पद्मसंस्थायै । पद्माक्ष्यै । पद्मसम्भवायै । पद्मपत्रायै । पद्मपदायै । पद्मिन्यै । प्रियभाषिण्यै । पशुपाशविनिर्मुक्तायै नमः । ५८० ॥

ॐ पुरन्ध्र्यै नमः । पुरवासिन्यै । पुष्कलायै । पुरुषायै । पर्वायै । पारिजातकुसुमप्रियायै । पतिव्रतायै । पतिव्रतायै । पवित्राङ्ग्यै । पुष्पहासपरायणायै । प्रज्ञावतीसुतायै (प्रजावतीसुतायै) । पौत्र्यै । पुत्रपूज्यायै । पयस्विन्यै । पत्तिपाशधरायै । पङ्क्त्यै । पितृलोकप्रदायिन्यै । पुराण्यै । पुण्यशिलायै । प्रणतार्तिविनाशिन्यै नमः । ६०० ॥

ॐ प्रद्युम्नजनन्यै नमः । पुष्टायै । पितामहपरिग्रहायै । पुण्डरीकपुरावासायै । पुण्डरीकसमाननायै । पृथुजङ्घायै । पृथुभुजायै । पृथुपादायै । पृथूदर्यै । प्रवालशोभायै । पिङ्गाक्ष्यै । पीतवासाः । प्रचापलायै । प्रसवायै । पुष्टिदायै । पुण्यायै । प्रतिष्ठायै । प्रणवायै । पत्यै । पञ्चवर्णायै नमः ॥ ६२० ॥

ॐ पञ्चवाण्यै नमः । पञ्चिकायै । पञ्जरास्थितायै । परमायायै । परज्योतिः । परप्रीत्यै । परागत्यै । पराकाष्ठायै । परेशन्यै । पावन्यै । पावकद्युत्यै । पुण्यभद्रायै । परिच्छेद्यायै । पुष्पहासायै । पृथूदरायै । पीताङ्ग्यै । पीतवसनायै । पीतशयायै । पिशाचिन्यै । पीतक्रियायै नमः ॥ ६४० ॥

ॐ पिशाचघ्न्यै नमः । पाटलाक्ष्यै । पटुक्रियायै । पञ्चभक्षप्रियाचारायै । पुतनाप्राणघातिन्यै । पुन्नागवनमध्यस्थायै । पुण्यतीर्थनिषेवितायै । पञ्चाङ्ग्यै । पराशक्त्यै । परमाह्लादकारिण्यै । पुष्पकाण्डस्थितायै । पूषायै । पोषिताखिलविष्टपायै । पानप्रियायै । पञ्चशिखायै । पन्नगोपरिशायिन्यै । पञ्चमात्रात्मिकायै । पृथ्व्यै । पथिकायै । पृथुदोहिन्यै नमः ॥ ६६० ॥

ॐ पुराणन्यायमीमांसायै नमः । पाटल्यै । पुष्पगन्धिन्यै । पुण्यप्रजायै । पारदात्र्यै । परमार्गैकगोचरायै । प्रवालशोभायै । पूर्णाशायै । प्रणवायै । पल्लवोदर्यै । फलिन्यै । फलदायै । फल्ग्वै । फुत्कार्यै । फलकाकृत्यै । फणिन्द्रभोगशयनायै । फणिमण्डलमण्डितायै । बालबालायै । बहुमतायै । बालातपनीभांशुकायै नमः ॥ ६८० ॥

ॐ बलभद्रप्रियायै नमः । बडवायै । बुद्धिसंस्तुतायै । बन्दीदेव्यै । बिलवत्यै । बडिशघिन्यै । बलिप्रियायै । बान्धव्यै । बोधितायै । बुद्धिबन्धुककुसुमप्रियायै । बालभानुप्रभाकरायै । ब्राह्म्यै । ब्राह्मणदेवतायै । बृहस्पतिस्तुतायै । बृन्दायै । बृन्दावनविहारिण्यै । बालाकिन्यै । बिलाहारायै । बिलवसायै । बहुदकायै नमः ॥ ७०० ॥

ॐ बहुनेत्रायै नमः । बहुपदायै । बहुकर्णावतंसिकायै । बहुबाहुयुतायै । बीजरूपिण्यै । बहुरूपिण्यै । बिन्दुनादकलातीतायै । बिन्दुनादस्वरूपिण्यै । बद्धगोधाङ्गुलिप्राणायै । बदर्याश्रमवासिन्यै । बृन्दारकायै । बृहत्स्कन्धायै । बृहत्यै । बाणपातिन्यै । बृन्दाध्यक्षायै । बहुनुतायै । बहुविक्रमायै । बद्धपद्मासनासीनायै । बिल्वपत्रतलस्थितायै । बोधिद्रुमनिजावासायै नमः ॥ ७२० ॥

ॐ बडिष्ठायै नमः । बिन्दुदर्पणायै । बालायै । बाणासनवत्यै । बडवानलवेगिन्यै । ब्रह्माण्डबहिरन्तस्थायै । ब्रह्मकङ्कणसूत्रिण्यै । भवान्यै । भीष्णवत्यै । भाविन्यै । भयहारिण्यै । भद्रकाल्यै । भुजङ्गाक्ष्यै । भारत्यै । भारताशयायै । भैरव्यै । भीषणाकारायै । भूतिदायै । भूतिमालिन्यै । भामिन्यै नमः ॥ ७४० ॥

ॐ भोगनिरतायै नमः । भद्रदायै । भूरिविक्रमायै । भूतवासायै । भृगुलतायै । भार्गव्यै । भूसुरार्चितायै । भागीरथ्यै । भोगवत्यै । भवनस्थायै । भिषग्वरायै । भामिन्यै । भोगिन्यै । भाषायै । भवान्यै । भूरुदक्षिणायै । भर्गात्मिकायै । भीमावत्यै । भवबन्धविमोचिन्यै । भजनीयायै नमः ॥ ७६० ॥

ॐ भूतधात्रीरञ्जितायै नमः । भुवनेश्वर्यै । भुजङ्गवलयायै । भीमायै । भेरुण्डायै । भागधेयिन्यै । मातायै । मायायै । मधुमत्यै । मधुजिह्वायै । मनुप्रियायै । महादेव्यै । महाभाग्यायै । मालिन्यै । मीनलोचनायै । मायातीतायै । मधुमत्यै । मधुमांसायै । मधुद्रवायै । मानव्यै नमः ॥ ७८० ॥

ॐ मधुसम्भूतायै नमः । मिथिलापुरवासिन्यै । मधुकैटभसंहर्त्र्यै । मेदिन्यै । मेघमालिन्यै । मन्दोदर्यै । महामायायै । मैथिल्यै । मसृणप्रियायै । महालक्ष्म्यै । महाकाल्यै । महाकन्यायै । महेश्वर्यै । माहेन्द्र्यै । मेरुतनयायै । मन्दारकुसुमार्चितायै । मञ्जुमञ्जीरचरणायै । मोक्षदायै । मञ्जुभाषिण्यै । मधुरद्राविण्यै नमः ॥ ८०० ॥

ॐ मुद्रायै नमः । मलयायै । मलयान्वितायै । मेधायै । मरकतश्यामायै । मगध्यै । मेनकात्मजायै । महामार्यै । महावीरायै । महाश्यामायै । मनुस्तुतायै । मातृकायै । मिहिराभासायै । मुकुन्दपदविक्रमायै । मूलाधारस्थितायै । मुग्धायै । मणिपुरनिवासिन्यै । मृगाक्ष्यै । महिषारूढायै । महिषासुरमर्दिन्यै नमः ॥ ८२० ॥

ॐ योगासनायै नमः । योगगम्यायै । योगायै । यौवनकाश्रयायै । यौवन्यै । युद्धमध्यस्थायै । यमुनायै । युगधारिण्यै । यक्षिण्यै । योगयुक्तायै । यक्षराजप्रसूतिन्यै । यात्रायै । यानविधानज्ञायै । यदुवंशसमुद्भवायै । यकारादिहकारान्तायै । याजुष्यै । यज्ञरूपिण्यै । यामिन्यै । योगनिरतायै । यातुधानभयङ्कर्यै नमः ॥ ८४० ॥

ॐ रुक्मिण्यै नमः । रमण्यै । रामायै । रेवत्यै । रेणुकायै । रत्यै । रौद्र्यै । रौद्रप्रियाकारायै । राममातायै । रतिप्रियायै । रोहिण्यै । राज्यदायै । रेवायै । रसायै । राजीवलोचनायै । राकेश्यै । रूपसम्पन्नायै । रत्नसिंहासनस्थितायै । रक्तमाल्याम्बरधरायै । रक्तगन्धानुलेपनायै नमः ॥ ८६० ॥

ॐ राजहंससमारूढायै नमः । रंभायै । रक्तवलिप्रियायै । रमणीययुगाधारायै । राजिताखिलभूतलायै । रुद्राण्यै । रुरुचर्मपरिधानायै । रथिन्यै । रत्नमालिकायै । रोगेश्यै । रोगशमन्यै । राविन्यै । रोमहर्षिण्यै । रामचन्द्रपदाक्रान्तायै । रावणच्छेदकारिण्यै । रत्नवस्त्रपरिच्छिन्वायै । रथस्थायै । रुक्मभूषणायै । लज्जाधिदेवतायै । लोलायै नमः ॥ ८८० ॥

ॐ ललितायै नमः । लिङ्गधारिण्यै । लक्ष्म्यै । लोलायै । लुप्तविषायै । लोकिन्यै । लोकविश्रुतायै । लज्जायै । लम्बोदर्यै । ललनायै । लोकधारिण्यै । वरदायै । वन्दितायै । वन्द्यायै । वनितायै । विद्यायै । वैष्णव्यै । विमलाकृत्यै । वाराह्यै । विरजायै नमः ॥ ९०० ॥

ॐ वर्षायै नमः । वरलक्ष्म्यै । विक्रमायै । विलासिन्यै । विनतायै । व्योममध्यस्थायै । वारिजासनसंस्थितायै । वारुण्यै । वेणुसम्भूतायै । वितिहोत्रायै । विरूपिण्यै । वायुमण्डलमध्यस्थायै । विष्णुरूपायै । विधिक्रियायै । विष्णुपत्न्यै । विष्णुमत्यै । विशालाक्ष्यै । वसुन्धरायै । वामदेवप्रियायै । वेलायै नमः ॥ ९२० ॥

ॐ वज्रिण्यै नमः । वसुदोहिन्यै । वेदाक्षरपरिताङ्ग्यै । वाजपेयफलप्रदायै । वासव्यै । वामजनन्यै । वैकुण्ठनिलयायै । वरायै । व्यासप्रियायै । वर्मधरायै । वाल्मीकिपरिसेवितायै । शाकम्भर्यै । शिवायै । शान्तायै । शारदायै । शरणागत्यै । शतोदर्यै । शुभाचारायै । शुम्भासुरनर्दिन्यै । शोभावत्यै नमः ॥ ९४० ॥

ॐ शिवाकारायै नमः । शङ्करार्धशरीरिण्यै । शोणायै । शुभाशयायै । शुभ्रायै । शिरःसन्धानकारिण्यै । शरावत्यै । शरानन्दायै । शरज्ज्योत्स्नायै । शुभाननायै । शरभायै । शूलिन्यै । शुद्धायै । शर्वाण्यै । शर्वरीवन्द्यायै । शबर्यै । शुकवाहनायै । श्रीमत्यै । श्रीधरानन्दायै । श्रवणानन्ददायिन्यै नमः ॥ ९६० ॥

ॐ षड्भाशायै नमः । षडृतुप्रियायै । षडाधारस्थितादेव्यै । षण्मुखप्रियकारिण्यै । षडङ्गरूपसुमत्यै । षुरासुरनमस्कृतायै । सरस्वत्यै । सदाधारायै । सर्वमङ्गलकारिण्यै । सामगानप्रियायै । सूक्ष्मायै । सावित्र्यै । सामसम्भवायै । सर्ववासायै । सदानन्दायै । सुस्तन्यै । सागराम्बरायै । सर्वैश्यर्यप्रियायै । सिद्ध्यै । साधुबन्धुपराक्रमायै नमः ॥ ९८० ॥

ॐ सप्तर्षिमण्डलगतायै नमः । सोममण्डलवासिन्यै । सर्वज्ञायै । सान्द्रकरुणायै । समानाधिकवर्जितायै । सर्वोत्तुङ्गायै । सङ्गहीनायै । सद्गुणायै । सकलेष्टदायै । सरघायै । सूर्यतनयायै । सुकेश्यै । सोमसंहत्यै । हिरण्यवर्णायै । हरिण्यै । ह्रीङ्कार्यै । हंसवाहिन्यै । क्षौमवस्त्रपरिताङ्ग्यै । क्षीराब्धितनयायै । क्षमायै नमः ॥ १००० ॥

ॐ गायत्र्यै नमः । सावित्र्यै । पार्वत्यै । सरस्वत्यै । वेदगर्भायै । वरारोहायै । श्रीगायत्र्यै । परांविकायै नमः ॥ १००८ ॥

॥ इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे श्रीगायत्रीसहस्रनामआवलीः समाप्ता ॥


यह भी जानें–
Next Post Previous Post