श्री हनुमत सूक्तं | Shri Hanumat Suktam Lyrics with PDF


Shri Hanumat Suktam: श्री हनुमान जी को प्रसन्न करने के लिए श्री हनुमत सूक्तं अत्यंत शक्तिशाली मंत्र है। जिसके नियमित उच्चारण और पाठ से भय निवारण, दृष्टि दोष निवारण, दृष्टि शक्ति निवारण, धैर्य और स्वास्थ्य इत्यादि की प्राप्ति होती है, साथ ही हनुमान जी शीघ्र प्रसन्न हो जाते हैं।

Shri Hanumat Suktam HD image with Lyrics in Hindi
Shri Hanumat Suktam

श्री हनुमत सूक्तं

॥ श्रीहनुमत्सूक्तम् ॥

श्रीमन्तो सर्वलक्षणसम्पन्नो जयप्रदः
सर्वाभरणभूषित उदारो महोन्नतोष्ट्रारूढः
केसरीप्रियनन्न्दनो वायुतनूजो यथेच्छं पम्पातीरविहारी
गन्धमादनसञ्चारी हेमप्राकाराञ्चितकनककदलीवनान्तरनिवासी
परमात्मा वनेचरशापविमोचनो
हेमकनकवर्णो नानारत्नखचिताममूल्यां मेखलां च स्वर्णोपवीतं
कौशेयवस्त्रं च बिभ्राणः सनातनो परमपुरषो
महाबलो अप्रमेयप्रतापशाली रजितवर्णः
शुद्धस्पटिकसङ्काशः पञ्चवदनः
पञ्चदशनेत्रस्सकलदिव्यास्त्रधारी
श्रीसुवर्चलारमणो महेन्द्राद्यष्टदिक्पालक-
त्रयस्त्रिंशद्गीर्वाणमुनिगणगन्धर्वयक्षकिन्नरपन्नगासुरपूजित
पादपद्मयुगलः नानावर्णः कामरूपः
कामचारी योगिध्येयः श्रीहनुमान्-
आञ्जनेयः विराट्रूपी विश्वात्मा विश्वरूपः
पवननन्दनः पार्वतीपुत्रः
ईश्वरतनूजः सकलमनोरथान्नो ददातु।
इदं श्रीहनुमत्सूक्तं यो धीमानेकवारं पठेद्यदि सर्वेभ्यः पापेभ्यो विमुक्तो भूयात् ।

Next Post Previous Post