श्री पवन जाष्टकम् | Shri Pawan Jashtakam Lyrics with PDF

॥ श्री पवन जाष्टकम् ॥

भवभयापहं भारतीपतिं भजकसौख्यदं भानुदीधितिम्।
भुवनसुन्दरं भूतिदं हरिं भजत सज्जना मारुतात्मजम् ॥ १॥

अमितविक्रमं ह्यञ्जनासुतं भयविनाशनं त्वब्जलोचनम्।
असुरघातिनं ह्यब्धिलङ्घिनं भजत सज्जना मारुतात्मजम् ॥ २॥

परभयङ्करं पाण्डुनन्दनं पतितपावनं पापहारिणम्।
परमसुन्दरं पङ्कजाननं भजत सज्जना मारुतात्मजम् ॥ ३॥

कलिविनाशकं कौरवान्तकं कलुषसंहरं कामितप्रदम्।
कुरुकुलोद्भवं कुम्भिणीपतिं भजत सज्जना मारुतात्मजम् ॥ ४॥

मतविवर्धनं मायिमर्दनं मणिविभञ्जनं मध्वनामकम्।
महितसन्मतिं मानदायकं भजत सज्जना मारुतात्मजम् ॥ ५॥

द्विजकुलोद्भवं दिव्यविग्रहं दितिजहारिणं दीनरक्षकम्।
दिनकरप्रभं दिव्यमानसं भजत सज्जना मारुतात्मजम् ॥ ६॥

कपिकुलोद्भवं केसरीसुतं भरतपङ्कजं भीमनामकम्।
विबुधवन्दितं विप्रवंशजं भजत सज्जना मारुतात्मजम् ॥ ७॥

पठति यः पुमान् पापनाशकं पवनजाष्टकं पुण्यवर्धनम्।
परमसौख्यदं ज्ञानमुत्तमं भुवि सुनिर्मलं याति सम्पदम् ॥ ८॥

Shri Pawan Jashtakam Lyrics HD image

Shri Pawan Jashtakam Lyrics HD image in Hindi and Sanskrit
Shri Pawan Jashtakam
Next Post Previous Post