श्री शिवकेशव स्तुति (यम कृतम्) | Shri Shiv Keshav Stuti (Yam Kritam)


Shri Shiv Keshav Stuti (Yam Kritam)

HD image of Shri Shiv Keshav Stuti Yam Kritam Lyrics

श्री शिवकेशव स्तुति (यम कृतम्)

ध्यानम्

माधवोमाधवावीशौ सर्वसिद्धिविहायिनौ ।
वन्दे परस्परात्मानौ परस्परनुतिप्रियौ ॥

स्तुति

गोविन्द माधव मुकुन्द हरे मुरारे शम्भो शिवेश शशिशेखर शूलपाणे ।
दामोदराऽच्युत जनार्दन वासुदेव त्याज्याभटाय इति सन्ततमामनन्ति ॥ १ ॥

गङ्गाधरान्धकरिपो हर नीलकण्ठ वैकुण्ठकैटभरिपो कमठाब्जपाणे ।
भूतेश खण्डपरशो मृड चण्डिकेश त्याज्याभटाय इति सन्ततमामनन्ति ॥ २ ॥

विष्णो नृसिंह मधुसूदन चक्रपाणे गौरीपते गिरिश शङ्कर चन्द्रचूड ।
नारायणाऽसुरनिबर्हण शार्ङ्गपाणे त्याज्याभटाय इति सन्ततमामनन्ति ॥ ३ ॥

मृत्युञ्जयोग्र विषमेक्षण कामशत्रो श्रीकण्ठ पीतवसनाम्बुदनीलशौरे ।
ईशान कृत्तिवसन त्रिदशैकनाथ त्याज्याभटाय इति सन्ततमामनन्ति ॥ ४ ॥ 

लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्य श्रीकण्ठ दिग्वसन शान्त पिनाकपाणे ।
आनन्दकन्द धरणीधर पद्मनाभ त्याज्याभटाय इति सन्ततमामनन्ति ॥ ५ ॥ 

सर्वेश्वर त्रिपुरसूदन देवदेव ब्रह्मण्यदेव गरुडध्वज शङ्खपाणे ।
त्र्यक्षोरगाभरण बालमृगाङ्कमौले त्याज्याभटाय इति सन्ततमामनन्ति ॥ ६ ॥

श्रीराम राघव रमेश्वर रावणारे भूतेश मन्मथरिपो प्रमथाधिनाथ ।
चाणूरमर्दन हृषीकपते मुरारे त्याज्याभटाय इति सन्ततमामनन्ति ॥ ७ ॥

शूलिन् गिरीश रजनीशकलावतंस कंसप्रणाशन सनातन केशिनाश ।
भर्ग त्रिनेत्र भव भूतपते पुरारे त्याज्याभटाय इति सन्ततमामनन्ति ॥ ८ ॥ 

गोपीपते यदुपते वसुदेवसूनो कर्पूरगौर वृषभध्वज फालनेत्र ।
गोवर्धनोद्धरण धर्मधुरीण गोप त्याज्याभटाय इति सन्ततमामनन्ति ॥ ९ ॥

स्थाणो त्रिलोचन पिनाकधर स्मरारे कृष्णाऽनिरुद्ध कमलाकर कल्मषारे ।
विश्वेश्वर त्रिपथगार्द्रजटाकलाप त्याज्याभटाय इति सन्ततमामनन्ति ॥ १० ॥

अष्टोत्तराधिकशतेन सुचारुनाम्नां सन्धर्भितां ललितरत्नकदम्बकेन ।
सन्नामकां दृढगुणां द्विजकण्ठगां यः कुर्यादिमां स्रजमहो स यमं न पश्येत् ॥ ११ ॥

॥ इति यमकृत श्री शिवकेशव स्तुति ॥

यह भी जानें–
Next Post Previous Post