श्री हनूमद्-भुजङ्ग स्तोत्रम् | Shri Hanuman Bhujanga Stotram


श्री हनुमत् भुजङ्ग स्तोत्रम् - Hanuman Bhujanga Stotram

स्फुरद्विद्‌युदुल्लासवालाग्रघण्टा – झणत्कारनादप्रवृद्धाट्टहासम् ।
भजे वायुसूनुं भजे रामदूतं भजे वज्रदेहं भजे भक्तबन्धुम् ॥ १ ॥

प्रपन्नानुरागं प्रभाकाञ्चनाङ्गं जगद्गीतशौर्यं तुषाराद्रिशौर्यम् ।
तृणीभूतहेतिं रणोद्यद्विभूतिं भजे वायुपुत्रं पवित्रात् पवित्रम् ॥ २ ॥

भजे रामरम्भावनीनित्यवासं भजे बालभानुप्रभाचारुहासम् ।
भजे चन्द्रिकाकुन्दमन्दारभासं भजे सन्ततं रामभूपालदासम् ॥ ३ ॥

भजे लक्ष्मणप्राणरक्षातिदक्षं भजे तोषितानेकगीर्वाणपक्षम् ।
भजे घोरसंग्रामसीमाहताक्षं भजे रामनामातिसंप्राप्तरक्षम् ॥ ४ ॥

मृगाधीशनाथं क्षितिक्षिप्तपादं घनाक्रान्तजङ्घं कटिस्थोडुसङ्घम् ।
वियद्व्याप्तकेशं भुजाश्लेषिताशं जयश्रीसमेतं भजे रामदूतम् ॥ ५ ॥

चलद्वालघातभ्रमच्चक्रवालं कठोराट्टहासप्रभिन्नाब्धिकाण्डम् ।
महासिंहनादाद्विशीर्णत्रिलोकं भजे चाञ्जनेयं प्रभुं वज्रकायम् ॥ ६ ॥

रणे भीषणे मेघनादे सनादे सरोषं समारोप्यसौमित्रिमंसे ।
घनानां खगानां सुराणां च मार्गे नटन्तं ज्वलन्तं हनूमन्तमीडे ॥ ७ ॥

नखध्वस्तजंभारिदम्भोलिधारं भुजाग्रेण निर्धूतकालोग्रदण्डम् ।
पदाघातभीताहिजाताऽधिवासं रणक्षोणिदक्षं भजे पिङ्गलाक्षम् ॥ ८ ॥

महाभूतपीडां महोत्पातपीडां महाव्याधिपीडां महाधिप्रपीडाम् ।
हरत्याशु ते पादपद्मानुरक्तिः नमस्ते कपिश्रेष्ठ रामप्रियाय ॥ ९ ॥

सुधासिन्धुमुल्लङ्घ्य सान्द्रे निशीथे सुधा चौषधीस्ताः प्रगुप्तप्रभावाः ।
क्षणे द्रोणशैलस्य पृष्ठे प्ररूढाः त्वया वायुसूनो किलानीय दत्ताः ॥ १० ॥

समुद्रं तरङ्गादिरौद्रं विनिद्रो विलङ्घ्योडुसङ्घं स्तुतो मर्त्यसंघैः ।
निरातङ्कमाविश्य लङ्कां विशङ्को भवानेव सीतावियोगापहारी ॥ ११ ॥

नमस्ते महासत्वबाहाय नित्यं नमस्ते महावज्रदेहाय तुभ्यम् ।
नमस्ते पराभूतसूर्याय तुभ्यं नमस्ते कृतामर्त्यकार्याय तुभ्यम् ॥ १२ ॥

नमस्ते सदा ब्रह्मचर्याय तुभ्यं नमस्ते सदा वायुपुत्राय तुभ्यम् ।
नमस्ते सदा पिङ्गलाक्षाय तुभ्यं नमस्ते सदा रामभक्ताय तुभ्यम् ॥ १३ ॥

हनूमत्भुजङ्गप्रयातं प्रभाते प्रदोषे दिवा चार्द्धरात्रेऽपि मर्त्यः ।
पठन् भक्तियुक्तः प्रमुक्ताघजालः नराः सर्वदा रामभक्तिं प्रयान्ति ॥ १४ ॥

Shri Hanuman Bhujanga Stotram HD Image

Shri Hanuman Bhujanga Stotram Lyrics in Hindi HD Image
Shri Hanuman Bhujanga Stotram

हनूमद्भुजङ्ग स्तोत्रम् 

उदरान्तरङ्गं सदारामभक्तं समुद्दण्डवृत्तिं द्विषद्दण्डलोलम् ।
अमोघानुभावं तमोघातदक्षं तनूकृत्प्रतापं हनूमन्तमीडे ॥ १॥

करोद्भासिटङ्कं किरीटिध्वजाङ्कं हृताशेषपङ्कं रणेनिर्विशङ्कम् ।
त्रिलोकीमृगाङ्कं क्षणाद्भस्मलङ्कं भजे निष्कलङ्कं हनूमन्तमिडे ॥ २॥

प्रसन्नानुरागं प्रभाकाञ्चनाङ्गं जगत्क्षेमशौर्यं तुषारादिदैत्यम् ।
तृणीभूतहेतिं रणोद्यद्विभूतिं भजे वायुपुत्रं हनूमन्तमीडे ॥ ३॥

रणे भीषणे मेघनादे सनाथे सरोषं समारोप्य सौमित्रिमान्ये ।
घनानां घनानां सुराणाञ्चमार्गे नटन्तं चलन्तं हनूमन्तमीडे ॥ ४॥

समुद्रान्तरङ्गाङ्खसान्द्रां विनिद्रां विलङ्घ्यादितेयैः स्तुतो मर्त्यसङ्घैः ।
निरातङ्कमानी च लङ्कां विशङ्को भवानेव सीतारिहा पापहारी ॥ ५॥

नमस्ते महासत्त्ववाहाय तुभ्यं नमस्ते महावज्रदेहाय तुभ्यम् ।
नमस्ते कृता रामकार्याय तुभ्यं नमस्ते कृतब्रह्मचर्याय तुभ्यम् ॥ ६॥

हनूमद्भुजङ्गप्रयातं प्रभाते प्रदोषे दिवा चार्धरात्रे च मर्त्यः ।
पठन् देशिकोऽपीह मुक्तान्तराय- स्सदा सर्वदा रामभक्तिं प्रयाति ॥ ७॥

॥ इति हनूमत्भुजङ्गस्तोत्रं सम्पूर्णम् ॥


यह भी जानें–
Next Post Previous Post