संकट नाशनं श्री गणेश स्तोत्रम् - प्रणम्य शिरसा देव गौरीपुत्रं विनायकम | Sankat Nashan Shri Ganesh Stotra


Sankat Nashnam Shri Ganesh Stotram Lyrics in Sanskrit: संकटनाशन श्री गणेश स्तोत्र, नारद पुराण से लिया गया है तथा नारद मुनि द्वारा कहा गया है। सङ्कटनाशन गणपति स्तोत्र के नियमित पाठ से भक्तजनों के जीवन के सभी संकट मिट जाते हैं। 

HD image of Sankat Nashan Shri Ganesh Stotram Lyrics in Sanskrit with pdf and Video

संकट नाशनं श्री गणेश स्तोत्रम्

॥ ॐ गण गणपतये नमः ॥

नारद उवाच
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ॥ १॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ ३॥

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ॥ ५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८॥

॥ इति संकट नाशनं श्री गणेश स्तोत्रं सम्पूर्णम् ॥


यह भी जानें–
Next Post Previous Post