श्री विश्वनाथ अष्टकम | Shri Vishwanath Ashtakam Lyrics


Shri Vishwanath Ashtakam Lyrics in Hindi

HD image of Shri Vishwanath Ashtakam Lyrics in Hindi
Vishwanath Ashtakam

विश्वनाथाष्टकम्

गङ्गातरङ्गरमणीयजटाकलापं गौरीनिरन्तर विभूषितवामभागम् ।
नारायणप्रियमनङ्गमदापहारं वाराणसीपुरपतिं भज विश्वनाथम् ॥१॥

वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णु सुरसेवितपादपीठम् ।
वामेन विग्रहवरेण कळत्रवन्तं वाराणसीपुरपतिं भज विश्वनाथम् ॥२॥

भूताधिपं भुजगभूषणभूषिताङ्गं व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् ।
पाशाङ्कुशाभयवरप्रदशूलपाणिं वाराणसीपुरपतिं भज विश्वनाथम् ॥३॥

शीतांशुशोभित किरीटविराजमानं भालेक्षणानलविशोषितपञ्चबाणम् ।
नागाधिपारचित भासुरकर्णपूरं वाराणसीपुरपतिं भज विश्वनाथम् ॥४॥

पञ्चाननं दुरितमत्तमतङ्गजानां नागान्तकं दनुजपुङ्गवपन्नगानाम् ।
दावानलं मरणशोकजराटवीनां वाराणसीपुरपतिं भज विश्वनाथम् ॥५॥

तेजोमयं सगुणनिर्गुणमद्वितीयमानन्दकन्दमपराजितमप्रमेयम् ।
नागात्मकं सकलनिष्कलमात्मरूपं वाराणसीपुरपतिं भज विश्वनाथम् ॥६॥

आशां विहाय परिहृत्य परस्य निन्दां पापे मतिं च सुनिवार्य मनः समाधौ।
आदाय हृत्कमलमध्यगतं परेशं वाराणसीपुरपतिं भज विश्वनाथम् ॥७॥

रागादिदोषरहितं स्वजनानुरागवैराग्यशान्तिनिलयं गिरिजासहायम् ।
माधुर्यधैर्यसुभगं गरळाभिरामं वाराणसीपुरपतिं भज विश्वनाथम् ॥८॥

वाराणसीपुरपतेः स्तवनं शिवस्य व्याख्यातमष्टकमिदं पठते मनुष्यः ।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं संप्राप्य देहविलये लभते च मोक्षम् ॥९॥

विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥१०॥

॥ इति श्रीव्यासकृतं विश्वनाथाष्टकं संपूर्णम् ॥


यह भी जानें–
Next Post Previous Post