श्री महामृत्युञ्जय कवच | Shri Mahamrityunjaya Kavach


Shri Maha Mrityunjaya Kavach Stotra:

Maha Mrityunjay kavacham Lyrics with Hindi Meaning
Maha Mrityunjaya Kavach

श्री महामृत्युञ्जय कवच

॥ श्री गणेशाय नमः ॥

भैरव उवाच
श्रृणुष्व परमेशानि कवचं मन्मुखोदितम ।
महामृत्युञ जयस्यास्य न देयं परमाद्भुतम ॥ १॥

यं धृत्वा यं पठित्वा च श्रुत्वा च कवचोत्तमम ।
त्रैलोक्याधिपतिर्भूत्वा सुखितो.अस्मि महेश्वरि ॥ २॥

तदेववर्णयिष्यामि तव प्रीत्या वरानने ।
तथापि परमं तत्वं न दातव्यं दुरात्मने ॥ ३॥

विनियोगः

अस्य श्रीमहामृत्युञ जयकवचस्य श्रीभैरव ऋषिः।,
गायत्रीच्हन्दः।, श्रीमहामृत्युञ जयो महारुद्रो देवता।,
ॐ बीजं।, जूं शक तिः।, सः कीलकं।, ह्रौमिति तत्वं।,
चतुर्वर्गसाधने मृत्युञ जयकवचपाठे विनियोगः ।

कवच

चन्द्रमण्डलमध्यस्थं रुद्रं भाले विचिन्त्य तम ।
तत्रस्थं चिन्तयेत साध्यं मृत्युं प्राप्तो.अपि जीवति ॥ १॥

ॐ जूं सः ह्रौं शिरः पातु देवो मृत्युञ जयो मम ।
ॐ श्रीं शिवो ललाटं मे ॐ ह्रौं भ्रुवौ सदाशिवः ॥ २॥

नीलकण्ठो.अवतान्नेत्रे कपर्दी मे.अवताच्च्ह्रुती ।
त्रिलोचनो.अवताद गण्डौ नासां मे त्रिपुरान्तकः ॥ ३॥

मुखं पीयूषघटभृदोष्ठौ मे कृत्तिकाम्बरः ।
हनुं मे हाटकेशनो मुखं बटुकभैरवः ॥ ४॥

कन्धरां कालमथनो गलं गणप्रियो.अवतु ।
स्कन्धौ स्कन्दपिता पातु हस्तौ मे गिरिशो.अवतु ॥ ५॥

नखान मे गिरिजानाथः पायादङ्गुलिसंयुतान ।
स्तनौ तारापतिः पातु वक्षः पशुपतिर्मम ॥ ६॥

कुक्षिं कुबेरवरदः पार्श्वौ मे मारशासनः ।
शर्वः पातु तथा नाभिं शूली पृष्ठं ममावतु ॥ ७॥

शिश्र्नं मे शङ्करः पातु गुह्यं गुह्यकवल्लभः ।
कटिं कालान्तकः पायादूरू मे.अन्धकघातकः ॥ ८॥

जागरूको.अवताज्जानू जङ्घे मे कालभैरवः ।
गुल्फो पायाज्जटाधारी पादौ मृत्युञ जयो.अवतु ॥ ९॥

पादादिमूर्धपर्यन्तमघोरः पातु मे सदा ।
शिरसः पादपर्यन्तं सद्योजातो ममावतु ॥ १०॥

रक्षाहीनं नामहीनं वपुः पात्वमृतेश्वरः ।
पूर्वे बलविकरणो दक्षिणे कालशासनः ॥ ११॥

पश्चिमे पार्वतीनाथो ह्युत्तरे मां मनोन्मनः ।
ऐशान्यामीश्वरः पायादाग्नेय्यामग्निलोचनः ॥ १२॥

नैऋत्यां शम्भुरव्यान्मां वायव्यां वायुवाहनः ।
उर्ध्वे बलप्रमथनः पाताले परमेश्वरः ॥ १३॥

दशदिक्षु सदा पातु महामृत्युञ जयश्च माम ।
रणे राजकुले द्यूते विषमे प्राणसंशये ॥ १४॥

पायाद ओं जूं महारुद्रो देवदेवो दशाक्षरः ।
प्रभाते पातु मां ब्रह्मा मध्याह्ने भैरवो.अवतु ॥ १५॥

सायं सर्वेश्वरः पातु निशायां नित्यचेतनः ।
अर्धरात्रे महादेवो निशान्ते मां महोमयः ॥ १६॥

सर्वदा सर्वतः पातु ॐ जूं सः ह्रौं मृत्युञ जयः ।
इतीदं कवचं पुण्यं त्रिषु लोकेषु दुर्लभम ॥ १७॥

फलश्रुति

सर्वमन त्रमयं गुह्यं सर्वतन त्रेषु गोपितम ।
पुण्यं पुण्यप्रदं दिव्यं देवदेवाधिदैवतम ॥ १८॥

य इदं च पठेन्मन त्री कवचं वार्चयेत ततः ।
तस्य हस्ते महादेवि त्र्यम्बकस्याष्ट सिद्धयः ॥ १९॥

रणे धृत्वा चरेद्युद्धं हत्वा शत्रूञ जयं लभेत ।
जयं कृत्वा गृहं देवि सम्प्राप्स्यति सुखी पुनः ॥ २०॥

महाभये महारोगे महामारीभये तथा ।
दुर्भिक्षे शत्रुसंहारे पठेत कवचमादरात ॥ २१॥

सर्व तत प्रशमं याति मृत्युञ जयप्रसादतः ।
धनं पुत्रान सुखं लक्ष्मीमारोग्यं सर्वसम्पदः ॥ २२॥

प्राप्नोति साधकः सद्यो देवि सत्यं न संशयः
इतीदं कवचं पुण्यं महामृत्युञ जयस्य तु ।
गोप्यं सिद्धिप्रदं गुह्यं गोपनीयं स्वयोनिवत ॥ २३॥

॥ इति श्रीरुद्रयामले तन त्रे श्रीदेवीरहस्ये मृत्युञ जयकवचं सम्पूर्णम ॥


यह भी जानें–
Next Post Previous Post