श्री शिव स्तोत्रं -असित कृतम् | Shri Shiv Stotram Asit Kritam


Shiv Stotram Asit Kritam:

HD image of Shiv Stotram Asit Kritam Lyrics in Hindi
Shiv Stotram Asit Kritam

श्रीशिवस्तोत्रं असितकृतम् 

असित उवाच-
जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च ।
योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥१॥

मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन ।
मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु  ते ॥२॥

कालरूपं कलयतां कालकालेश कारण ।
कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥३॥

गुणातीत गुणाधार गुणबीज गुणात्मक ।
गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥४॥

ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ।
ब्रह्मबीज स्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥५॥

इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ।
दीनवत्साश्रुनेत्रश्च पुळकाञ्चितविग्रहः ॥६॥

असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।
वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥७॥

स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।
दरिद्रो भवेद्धनाढ्यो मूको भवति पण्डितः ॥८॥

अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् ।
इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ॥९॥

इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ।
प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ॥१०॥

॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे असितकृतं शिवस्तोत्रं संपूर्णम् ॥


यह भी जानें–
Next Post Previous Post