श्री नवदुर्गा स्तवः | Shri Nav Durga Stavah Lyrics


Shri Nav Durga Stavah

HD image of Nav Durga Stavah Lyrics

श्री नवदुर्गा स्तवः

कार्येण याऽनेकविधां श्रयन्ती,
निवारयन्ती स्मरतां विपत्तीः ।
अपूर्वकारुण्य रसार्द्र चित्ता,
सा शैलपुत्री भवतु प्रसन्ना ॥ १॥

स्वर्गोऽपवर्गो नरकोऽपि यत्र,
विभाव्यते दृक्कलया विविक्तम् ।
या चाऽद्वितीयाऽपि शिवद्वितीया,
सा ब्रह्मचारिण्यवताद् भवेभ्यः ॥ २॥

पादौ धरित्री कटिरन्तरिक्षं,
यस्याः शिरो द्यौरुदिताऽऽगमेषु ।
अन्यद्यथा योगमयोग दूरा,
सा चन्द्रघण्टा घटयत्वभीष्टम् ॥ ३॥ 

स्वराड् विराड् संसृतिराड्
अखण्डब्रह्माण्डभाण्डाकलनैकवीरा ।
सा पापविध्वंसनसद्म कूष्माण्डाऽव्याद्
अपायादयदानशौण्डा ॥ ४॥

द्वैमातुरत्वे द्विरदाननस्य,
षाण्मातुरत्वे च कुमारकस्य ।
एकैव माता परमा मता या,
सा स्कन्दमाता मुदमादधातु ॥ ५॥

कतस्य गोत्रादथवाऽपरस्मात्,
किं वेतरस्मात् कथमेकिकैव ।
जातेति माताह्वयतां इता या,
कात्यायनी सा ममतां हिनस्तु ॥ ६॥

कालोऽपि विश्रान्तिमुपैति यस्यां,
काऽन्या कथा भौतिकविग्रहाणाम् ।
प्रपञ्च पञ्चीकरणैकधात्री,
सा कालरात्री निहताद् भयानि ॥ ७॥

कालीकुलं श्रीकुलमप्यपारं,
कृष्णाद्युपासा प्रवणं यतश्च ।
साऽनन्तविद्या विततावदाना,
गौरी विदध्यादखिलान् पुमर्थान् ॥ ८॥

गृणन्ति यां वेदपुराणसाङ्ख्य,
योगागमादेव महर्षयश्च ।
पुत्रान् प्रपौत्रान् सुधियः श्रियश्च,
सा सिद्धिदा सिद्धिकरी ददातु ॥ ९॥

या चण्डी मधुकैटभप्रमथिनी या माहिषोन्मूलिनी,
या धूम्रेक्षेणचण्डमुण्ड दलिनी या रक्तबीजाशिनी ।
शक्तिः शुम्भनिशुम्भदैत्यदलिनी या सिद्धि लक्ष्मीः
परा सा दुर्गा नवकोटि मूर्तिसहिताऽस्मान् पातु सर्वेश्वरी ॥ १०॥

॥ इति श्रीनवदुर्गास्तवः सम्पूर्णः ॥

यह भी जानें–
Next Post Previous Post